________________
श्रीनवपदव- सत्याः शीलमाहात्म्यं, ग्रहताश्चानेकशः प्रतिशब्दापूरितभुवनविवरा देवैर्दुन्दुभयः, किं वहुना ?, परितुष्टः सकलो : सीतावृत्तम् ह चतुर्थेऽ णुव्रते.
लोकः, पतितावागत्य सीतायाः पादयोर्लवणाङ्कशौ, अत्रान्तरे प्रलयकालक्षुभिताम्भोराशिगुरुलहरीसमूहमिव । निखिललोकप्लावनसमर्थ वापीसमुच्छलज्जलपूरमवलोक्य हा देवि ! महासति ! जनकतनये ! रक्ष रक्षानेनोमार्गे प्रवृत्तेन वापीपानीयेन ह्रियमाणममुमशेषलोकमिति जनस्य करुणप्रलापमाकर्ण्य समुपजातदयापरिणतिः । सीता देवी शीघ्रमुत्तीर्य द्वाभ्यामपि कराभ्यां पश्चान्मुखं प्रेरयित्वा सलिलं वापीप्रमाणमेव चकार, स्वयं च पुनस्तस्मिन्नेव पद्मासने समपाविशत.ततः स्वस्थीभतो लोकः सीताऽग्रत एव विमलशीलप्रशंसां कुर्वाणो नर्तितमारेभे, राम-1Y स्तु-कमलनिषण्णां श्रियमिव विलोक्य सीतां महासती तत्र । भणति स्मैकं विप्रियममुं क्षमेथा जनकतनये ! ॥१॥ सीता तु-किं विप्रियं तव प्रिय ! पूर्वार्जितकर्मपरिणतिरियं तु । यन्निर्मलशालायाः अप्ययशःपङ्क एवं मे ॥ १॥ इति भणन्ती समुत्थाय पद्मासनान्निर्गत्य वाप्याः पादयोर्निपत्य रामस्य गता जिनमन्दिरं, वन्दितजिनबिम्बा च तदेव । निमित्तमृरीकृत्य सञ्जातवैराग्यसमच्छलितचरणपरिणामा क्षमयित्वा सकललोकं चकार पञ्चमुष्टिकं लोचं जगाम चार्यिकाप्रतिश्रयं, याचितवती तत्समीपे प्रणामकरणपूर्व भगवदहत्प्रणीतां दीक्षा, तपस्विनीभिस्तु नीता सा जग
.
..
॥१६५६
Jain Education Inter
For Private Personel Use Only
Maw.jainelibrary.org