SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीनवपदव- सत्याः शीलमाहात्म्यं, ग्रहताश्चानेकशः प्रतिशब्दापूरितभुवनविवरा देवैर्दुन्दुभयः, किं वहुना ?, परितुष्टः सकलो : सीतावृत्तम् ह चतुर्थेऽ णुव्रते. लोकः, पतितावागत्य सीतायाः पादयोर्लवणाङ्कशौ, अत्रान्तरे प्रलयकालक्षुभिताम्भोराशिगुरुलहरीसमूहमिव । निखिललोकप्लावनसमर्थ वापीसमुच्छलज्जलपूरमवलोक्य हा देवि ! महासति ! जनकतनये ! रक्ष रक्षानेनोमार्गे प्रवृत्तेन वापीपानीयेन ह्रियमाणममुमशेषलोकमिति जनस्य करुणप्रलापमाकर्ण्य समुपजातदयापरिणतिः । सीता देवी शीघ्रमुत्तीर्य द्वाभ्यामपि कराभ्यां पश्चान्मुखं प्रेरयित्वा सलिलं वापीप्रमाणमेव चकार, स्वयं च पुनस्तस्मिन्नेव पद्मासने समपाविशत.ततः स्वस्थीभतो लोकः सीताऽग्रत एव विमलशीलप्रशंसां कुर्वाणो नर्तितमारेभे, राम-1Y स्तु-कमलनिषण्णां श्रियमिव विलोक्य सीतां महासती तत्र । भणति स्मैकं विप्रियममुं क्षमेथा जनकतनये ! ॥१॥ सीता तु-किं विप्रियं तव प्रिय ! पूर्वार्जितकर्मपरिणतिरियं तु । यन्निर्मलशालायाः अप्ययशःपङ्क एवं मे ॥ १॥ इति भणन्ती समुत्थाय पद्मासनान्निर्गत्य वाप्याः पादयोर्निपत्य रामस्य गता जिनमन्दिरं, वन्दितजिनबिम्बा च तदेव । निमित्तमृरीकृत्य सञ्जातवैराग्यसमच्छलितचरणपरिणामा क्षमयित्वा सकललोकं चकार पञ्चमुष्टिकं लोचं जगाम चार्यिकाप्रतिश्रयं, याचितवती तत्समीपे प्रणामकरणपूर्व भगवदहत्प्रणीतां दीक्षा, तपस्विनीभिस्तु नीता सा जग . .. ॥१६५६ Jain Education Inter For Private Personel Use Only Maw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy