________________
|आर्जवनामा राष्ट्रकूटः कुलपुत्रकः, तस्य रेवती भार्या, तया च सह विषयसुखमनुभवतः कालक्रमेणोदपादि अस्य । पुत्रद्वयं, प्रथमो भवदत्तो द्वितीयो भवदेवः, प्राप्तौ च परिपाट्या यौवनम् , अन्यदा समागतास्तत्र सुस्थिता-Ily चार्याः, तद्वन्दनानिमित्तं निर्जगाम सुग्रामवासी लोकः, तन्मध्ये भवदत्तभवदेवावपि गतौ, दृष्ट्वा भगवन्तमाचार्य वन्दितवन्तौ भावसारं, तेनाप्यानन्दितौ दुष्टाष्टकर्मेन्धनानलेन धर्मलाभेन, निविष्टौ गुरुचरणनिकटवर्तिनि भूपृष्ठे, शेषलोकोऽप्यभिवन्द्य गुरुमुपविष्टो यथास्थाने, अत्रान्तरे प्रारब्धा सूरिणा धर्मदेशना, तद्यथा-संप्राप्य मानुषत्वादिसामग्रीमतिदुर्लभाम् । भो भव्याः ! धर्म एवेह, करणीयो हितैषिभिः ॥ १॥ स च प्राणिवधालीकादत्ताब्रह्मविवर्जनात् । तथा परिग्रहत्यागाज्जायते नान्यथा पुनः ॥ २ ॥ य एतं कुरुते धर्म, सर्वाशंसाविवर्जितम् । स्वर्गमोक्ष-I.G सुखं तस्य, वर्तते करपल्लवे ॥ ३ ॥ यस्तु प्राणिवहत्यादिपापेषु सततं रतः । दुःखं नरकतिर्यक्षु, प्राप्यं तेन पुनः । पुनः॥ ४ ॥ एतदाकर्ण्य प्रतिबुद्धो भवदत्तो जग्राह प्रव्रज्या, विजहार च सह गुरुभिः, अन्यदाऽऽचार्यो विज्ञप्ता || एकेन साधुना, यथा-युष्मदनुज्ञया वाञ्छामः स्वजनवर्गान्तिकमभिगन्तुं, मा कदाचिन्मामवलोक्य तत्रातिस्नेहसं-|| बद्धो मम कनीयान् भ्राता प्रविजिष्यति, ततो विसर्जितो बहुश्रुतसाधुसमेतोऽसौ गुरुणा, दृष्ट्वा जातिवर्ग समागतः
ES
For Private
Personal use only
www.jainelibrary.org