SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ |आर्जवनामा राष्ट्रकूटः कुलपुत्रकः, तस्य रेवती भार्या, तया च सह विषयसुखमनुभवतः कालक्रमेणोदपादि अस्य । पुत्रद्वयं, प्रथमो भवदत्तो द्वितीयो भवदेवः, प्राप्तौ च परिपाट्या यौवनम् , अन्यदा समागतास्तत्र सुस्थिता-Ily चार्याः, तद्वन्दनानिमित्तं निर्जगाम सुग्रामवासी लोकः, तन्मध्ये भवदत्तभवदेवावपि गतौ, दृष्ट्वा भगवन्तमाचार्य वन्दितवन्तौ भावसारं, तेनाप्यानन्दितौ दुष्टाष्टकर्मेन्धनानलेन धर्मलाभेन, निविष्टौ गुरुचरणनिकटवर्तिनि भूपृष्ठे, शेषलोकोऽप्यभिवन्द्य गुरुमुपविष्टो यथास्थाने, अत्रान्तरे प्रारब्धा सूरिणा धर्मदेशना, तद्यथा-संप्राप्य मानुषत्वादिसामग्रीमतिदुर्लभाम् । भो भव्याः ! धर्म एवेह, करणीयो हितैषिभिः ॥ १॥ स च प्राणिवधालीकादत्ताब्रह्मविवर्जनात् । तथा परिग्रहत्यागाज्जायते नान्यथा पुनः ॥ २ ॥ य एतं कुरुते धर्म, सर्वाशंसाविवर्जितम् । स्वर्गमोक्ष-I.G सुखं तस्य, वर्तते करपल्लवे ॥ ३ ॥ यस्तु प्राणिवहत्यादिपापेषु सततं रतः । दुःखं नरकतिर्यक्षु, प्राप्यं तेन पुनः । पुनः॥ ४ ॥ एतदाकर्ण्य प्रतिबुद्धो भवदत्तो जग्राह प्रव्रज्या, विजहार च सह गुरुभिः, अन्यदाऽऽचार्यो विज्ञप्ता || एकेन साधुना, यथा-युष्मदनुज्ञया वाञ्छामः स्वजनवर्गान्तिकमभिगन्तुं, मा कदाचिन्मामवलोक्य तत्रातिस्नेहसं-|| बद्धो मम कनीयान् भ्राता प्रविजिष्यति, ततो विसर्जितो बहुश्रुतसाधुसमेतोऽसौ गुरुणा, दृष्ट्वा जातिवर्ग समागतः ES For Private Personal use only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy