________________
अत्यन्तसंस्तवाच्चैषा [ग्रन्थाग्रम्-५०..] नैकान्तेऽपि निवार्यते ॥ ३७ ॥ कालो गच्छति चान्योऽन्यं, तयोः कामातुरत्वतः । संजातमैथुनासक्तिस्तारुण्यमदमत्तयोः ॥ ३८॥ नगरादतिदूरे च, क्रीडतोराश्रमास्पदे । जातः पुत्रोऽन्यदा । तं च, छायायां पिप्पलस्य तौ ॥३९॥ परित्यज्य ततो नष्टौ, स च पिप्पलपिप्पकम् । कथञ्चित्पतितं वक्रे, भक्षयन्नवलो-1101 कितः॥४०॥ भद्रया सुलसास्वस्रा. ज्ञातवृत्तान्तया तया । चित्तखेदं विधायोच्चैनीतो बालः स्वमन्दिरम् ॥४१॥ नामप्रदानकाले च, कालाद्यौचित्यविज्ञया । यथार्थ नाम चक्रेऽस्य, पिप्पलाद इति स्फुटम् ॥ ४२ ॥ तस्याः प्रति श्रये तेन, पेठे सर्वकलान्वितः । षडङ्गसहितो वेदो, जातो वादी महानसौ ॥ ४३ ॥ सुलसायाज्ञवल्क्याभ्यां, समं || वादोऽन्यदाऽजनि । तस्य तौ विजितौ तेन, बहुलोकस्य पश्यतः ॥ ४४ ॥ भद्रया कथितं चास्य, यथा पुत्ररत्वमे
तयोः । पितृ (1) मेधादिमहायज्ञान, प्रद्विष्टः प्रणिनाय सः ॥४५॥ ततोऽसौ पितृमेधेन, मातृमेधेन चावधीत्। पितरौ । । तस्य शिष्यश्व, वाग्बलिर्नाम विश्रुतः ॥ ४६ ॥ स तेन तस्य कृत्वाऽसौ, पशूनां सततं वधम् । जगाम नरकं
घोरमुद्धृतः स ततः पुनः ॥ ४७ ॥ मिथिलायामजत्वेनोदपादि पशुमेधतः । पञ्चकृत्वः क्षयं नीतो, ब्राह्मणैर्जनका-1 ध्वरे ॥४८॥ ततोऽपि षष्ठवेलायां, छगलष्टकनेष्वभूत् । वाहार्थ चारुदत्तस्य, रुद्रदत्तोऽगृहीदमुम् ॥ ४९ ॥ अन्ये
Jain Education Internal
For Private & Personel Use Only
www.jainelibrary.org