________________
श्रीनवपद- ४
बंधवजणं च मारइ पुरिसो जो होइ धणलहो ॥३॥" तथाऽन्येनाप्युक्तम्--" द्वेषस्यायतनं धतेरपचयःक्षान्तेः प्रतीपो| अनिवृत्तेदोंह. चतुर्थे
षा:गा.६० शुव्रते. विधिाक्षेपस्य सुहन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः .१७६॥ प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥” को यथा दुःखानि लब्धवान् इत्याह-यथा 'चारु..
दत्तश्राद्धः । चारुदत्ताभिधानः श्रावकः, किंविशिष्टः १-प्रभ्रष्टः ' च्युतः 'मातुलात् । मामकादिति गाथाऽक्षरार्थः का ॥ ६०॥ भावार्थः कथानकगम्यः, तच्चेदम्
आसीच्चम्पाभिधानायां, नगर्या श्रेष्ठिसत्तमः । भानुर्नाम गुणैातः, सुशीलविनयादिभिः ॥१॥ तस्य । प्राणप्रिया भार्या, सुभद्रेति गुणान्विता । बभूव स्वचरित्रेण, पवित्रा पुत्रकाशिणी ॥ २ ॥ प्रत्यहं चाहतां पूजा
कुर्वाणौ स्वजिनालये । चारणश्रमणं श्रेष्ठं, कदाचित्तावपश्यताम् ॥ ३ ॥ नमस्कृत्याऽतिभक्त्या तं, पुत्रकामावपृच्छINताम् । श्रावकाविति संचिन्त्य, तौ मुनिः प्रत्यभाषत ॥ ४॥ अल्पीयसैव कालेन, भविता युवयोः सुतः । श्रेष्ठो निगमवंशस्य. भणित्वैवं तिरोऽधत् ॥५॥ दिवसेष्वथ गच्छत्स, तयोः पुत्रोऽभवत्प्रियः। चारुदत्तकृताभिख्यः।
॥१७६॥ कलाकौशलकोविदः ॥ ६ ॥ हरिसिंहादिसन्मित्रैः, समेतः सोऽन्यदा गतः । अङ्गोदरगिरेरन्ते, निम्नगा रत्नवालि
JainEducation
For Private & Personal Use Only
Iw.jainelibrary.org
NI