________________
हमोगोप
जदृष्टान्तः
श्रीनवपद्रताम् ॥८॥" एवमस्त्विति तेनाशु, प्रतिपद्य फलादिभिः । राजाऽवलगितुं भक्त्या, प्रारंभे प्रतिवासरम् । सेडुबकद्धिभोग० ॥ ९॥ क्षीणे लाभान्तरायेऽथ, राज्ञा तुष्टेन स द्विजः। प्रोचे तुष्टोऽस्मि ते भट्ट !, ब्रूहि त्वं यत्प्रदीयताम् ॥ १० ॥ ॥ २०१॥ अन्ये तु सूरयः प्राहुस्तस्यावलगतो नृपम् । यावत्कालोऽतिचक्राम, कियानप्यतिभक्तितः ॥ ११ ॥ तावत्प्र
द्योतनृपतिरुज्जयिन्याः समागतः । महता सैन्यवृन्देन, शतानीकजिघृक्षया ॥ १२ ॥ शतानीकस्तु तं ज्ञात्वा, रोधसज्जां पुर्ण निजाम् । विधाय स्थितवानश्वविग्रहावहितः स्वयम् ॥ १३ ॥ यवसेन्धनपानीयग्राहिणोऽपि । प्रमादिनः । उपद्रवन्नवस्कन्दबलेनारिगतान् बलान् ॥ १४ ॥ प्रचुरैरपि दिनैरेवं (दिनैः प्रचुरैरप्येवं ) ग्रहीतुं न । शशाक ताम् । प्रद्योतो नगरी यावत्तावचलितोऽन्यदा ॥ १५॥ अत्रान्तरे-पुष्पावचयकार्येण, पुष्पवाट्यां समागतः। ददर्श चलितं सैन्यं, तत् स्वां सेटुबकः पुरीम् ॥ १६ ॥ ततो निवेदयामास, शतानीकमहीपतेः । लग्नः स पृष्ठतस्तस्योपद्रय बलमागतः ॥१७॥ अश्वादिग्रहतुष्टोऽसौ, पारितोषिकदित्सया । राजा सेडुबकं प्राह, ब्रूहि किं ते प्रदीयताम् ? १८ ॥ तेनाभ्यधायि राजेन्द्र!, पृष्ट्वाऽहं भट्टिनी निजाम् । गदिष्यामि भणित्वेदं, भट्टिन्यन्तमगादसौ ॥ १९ ॥
॥ २०१० गत्वाऽब्रवीत्प्रसन्नोऽद्य भभभट्रिनि ! मेऽधिकम् । ब्रवीति दीयते किं ते?, वद किं प्रार्थये ततः? ॥२०॥ स प्राहा
Jain Education Intel
For Private & Personel Use Only
Brww.jainelibrary.org