SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ग्रासने राज्ञो, भट्ट ! याचस्व भोजनम् ! दीनारदक्षिणां चैव, तथैकान्तं दिने दिने ॥ २१ ॥ गत्वाऽथ प्रार्थितस्तेन, तथैव नृपतिर्मुदा । ऋजुतां तस्य विज्ञाय, राज्ञाऽपि प्रत्यपद्यत ॥ २२ ॥ ततः प्रभृति तत्सर्वे, कुर्वाणं वीक्ष्य भूभुजम् ।चिन्तयामासुरन्येऽपि, भपतेः पार्श्ववर्तिनः॥ २३ ॥ महाप्रसादमतस्य, कुरुते प्रत्यहं नपः। यतोऽतो वयमप्येनं, पूजयामः प्रयत्नतः ॥ २४ ॥ इति संचिन्त्य तैः सर्वैः, स प्रीत्या भोज्यते द्विजः । स्वगृहे ग्राह्यते नित्यं, दक्षिणा ४च प्रयत्नतः ॥ २५ ॥ ततोऽसौ तादृशाल्लाभादचिरेण महर्द्धिकः । समभूत्पुत्रपौत्रादिसन्तत्या प्रससार च ॥ २६ ॥ ral केवलं दक्षिणालोभाहुञ्जानस्य गृहे गृहे । वमनं कुर्वतश्चास्य, त्वग्दोषोऽभूद्भयानकः ॥ २७ ॥ शीर्णघ्राणो व्रणाघातः, । प्रस्रवत्पूयगन्धतः। मक्षिकावेष्टितः कष्टामवस्था प्राप्तवांस्ततः ॥ २८ ॥ तथाऽपि पूर्ववद्राज्ञो. बुभुजेऽग्रासने स्थितः । कुष्ठी वऽहमित्येवं, शशङ्केन मनागपि ॥२९॥ उपेक्षितश्च स व्याधिः, क्रमेण ववृधेऽधिकम् । संपर्को दुर्जनस्येव, तस्य पीडाविधायकः ॥३०॥ दृष्ट्वा तं तादृशं राजा, विज्ञप्तो मन्त्रिभिर्भयात् । देव ! व्याधिरयं बाढं. संचरिष्णरियं श्रुतिः॥ ३१॥ यतः-एकत्र भोजनास्पर्शादेकशय्याऽऽसनादितः । सङ्क्रान्तिर्जायते व्याधेरिति शास्त्रऽपि भाष्यते W॥ ३२ ॥ अतो निवार्यतामेष, भुञ्जानोऽग्रासने द्विजः। तत्स्थानेऽस्य सुताः सन्तः, स्थाप्यन्तां नीरुजस्त्वया ॥३३॥ 1 Jan Education inted For Private Personal Use Only IFrow.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy