SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ कुबेरसेना नाम गणिका, तस्याश्चान्यदा कथञ्चिद्गर्भसम्भवे महती शरीरबाधोदपादि. कथितं वैद्यस्याग्रे, तेन चादिष्टं-यथा युग्मगर्भदोषोऽयं, न तु रोगदोषः, ततस्तदम्बयोदितं--हे वत्से ! प्रसवसमये महती । ते बाधा भविष्यत्यत औषधादिना गालय गर्भमेनं, तयोक्तं-को हि नाम जानान एवंविधमतिदारुणं पातकमकीकरोति ?, तस्मादस्तु इत्थमेवायं गर्भो, यद्भवति तद्भवतु, ततश्च कालक्रमेण प्रसूता दारकदारिके, जन न्योक्तं-परित्यजैते. कुबेरसेनाऽब्रवीद-अम्ब ! दशरात्रमनुपाल्य त्यक्ष्यामि, एवमस्त्विति प्रतिपन्ने कुबेरदत्तकुबेरदत्ताINनामाङ्कः मुद्रिके घटयित्वा तयोरेव कण्ठे बद्ध्वा दिव्यमञ्जूषां च सुयन्त्रितां कारयित्वा तन्मध्ये ते गभेरूप प्रा. मञ्जूषां च सुयन्त्रितां कारयित्वा तन्मध्ये ते गर्भरूपे प्रक्षिप्य ।। दशमदिवसे यमुनायां प्रवाहिते, प्रभातसमये च सौर्यपुरवास्तव्यकाभ्यां महेश्वरदत्तयक्षदत्तनामकाभ्यां श्रेष्ठिकाभ्यां शरीरचिन्तां विधाय यमुनातट एव शौचमाचरयां ददृशे सा लोलकल्लोलमालयोह्यमानाऽऽगच्छन्ती मञ्जूषा तटनिकटम्, आगता च गृहीत्वोढाटिता यावत्तावदवलोकितं मध्येमञ्जूषं बालकयुग्ममेकं, तयोरनुपमरूपधारको । दारकोऽपरा च दारिकेति, ततो महेश्वरदत्तेनाभाणि-भो यक्षदत्त ! सुरूंपमेतयुग्मकं कस्यचित्, केवलमित्थमेवमुक्तं व्यसनपरम्परां मरणं वा प्राप्स्यति अतः संगोप्यतामेतत, ततो यक्षदत्तेनोक्तं यद्येवं पुत्रो ममार्ग्यतां पुत्रिका स्वयमेवोर For Private Personal Use Only www.jainelibrary.org Jan Education International
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy