________________
कष्टान्तः
॥ १४५॥
श्रीनवपद- भविष्यतीति न वेद्मि, तद् यामि तज्ज्ञापनायेत्यभिधाय यावद्गतस्तावदुपभुक्ते ते ताभ्यां, तत आहूय द्वावप्येकत्र वयस्यात्रितादाने भाणतमनेन-यथैतास्ता अस्मन्मातरस्तिस्रो याश्चौरैस्तदाऽपहृताः, ततोऽतिदूरं विषादमुपगतावेतौ, संबोधितौ जिनव
लभेन यथा भवत्येवंविधमनिवृत्तविषयाभिलाषाणां प्राणिनां, तत्मात्कार्यनिष्ठा भवामः, किं विषादेन ?, ततो मोचिताः । IN सवैरेव प्रभूतवित्तवितरणेन स्वमातरः, आगन्तुं प्रवृत्ताः स्वदेशाभिमुखम् , अन्तरा च पर्यालोचितं खजननीभ्यां ।
सह प्रियमित्रधनदत्तपुत्राभ्यां-स्वनगरमनुप्राप्तौ स्वजनवर्गस्य किमुत्तरं दास्यावः ?, तन्न युक्तं स्वदेशगमनमावयोः, ततोऽन्यतोमुखमाहितं प्रवहणं, तन्मातृभ्यां च परमविषादमागताम्यामतिवाहित आत्मा समुद्रमध्ये, मुक्ते च कलङ्कभीतेनेव जीवितेन, जिनवल्लभस्तु स्वमातरं गृहीत्वा समायातः स्वनगरं, तन्मुखादेव ज्ञातवृत्तान्तैर्बहुभिर्लोकैर्गृहीतान्यणुव्रतानि, सोऽपि तथाविधस्थविरान्तिके मात्रा सह प्रव्रज्यामादाय विधिना परिपाल्य गतः सुरलोकम, अन्ये तुन वदन्ति-सर्व एव सजननीकाः प्राप्ताः स्वनगरं विशिष्ट संवेगागतमानसा बभूवुः पञ्चाणुव्रतधारिणः परमश्रावकाः, एवं विज्ञायान्येनापि न कार्योऽतिप्रसङ्गो मैथुने, किन्तु विरतिः कार्येति ॥ द्वितीयकथानकम्
सूरसेनाविषये मथुरा नगरी, तस्यामसाधारणरूपलावण्यादिगुणगणालङ्कारधारिणी समस्तकलाकलापकुशला
॥१४५.
Jain Education Internationa
For Private Personal Use Only
www.jainelibrary.org