SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीनव० बृह. वृत्तौ ॥२॥ Jain Education Inter सम्यत्तवस्य तु - उत्पत्तौ चिलातीपुत्रस्य दोषे नन्दमणिकारस्य ५ गुणे धनसार्थवाहस्य र शङ्कायां मयूराण्डकसार्थवाहपुत्रस्य ६३ कांक्षायाम | भोजिनृपस्य विचिकित्सायां विद्यादायिवणिजः विद्वज्जुगुप्सायां दुर्गन्धायाः ६५ परपाषण्डप्रशंसायां शकडालस्य उपबृंहणायां श्रेणिकस्य ( संयतमुनेरुपबृंहा ) स्थिरीकरणे आर्याषाढस्य वात्सल्यै वज्रस्वामिनः प्रभावनायां विष्णुकुमारस्य भावनायां कार्तिकस्य स्थूलप्राणातिपातविरतौ तु —— दोषद्वारे पतिमारिकायाः राजगृहिदूमकस्य ५ गुणे सूपगृहीतश्रावकस्य दामन्नकस्य २ क्षेमस्य १११ स्थूलमृषावादविरतौ दोषे वसुराजस्य 113 तृतीयत्रते दोषद्वारे मण्डिकवृत्तं १२७ विजयकथा १२८ गुणद्वारे नागदत्तकथानकं १३७ तुरीयत्रते दोषद्वारे वयस्यात्रिकज्ञातं १४५ कुबेरदत्ताख्यानकं १२० वणिक्सुतोदाहरणयुग्मं च १८ गुणे सुभद्रायाः १५३ शीतायाः | १६६ पञ्चमे चाणुत्रते यथा जायते इति द्वारे देवशर्मणोः १७६ दोषद्वारे चारुदत्तस्य 43 गुणद्वारे जिनदासस्य १ दिग्मानस्य दोषद्वारे कोणिकस्य १३० गुणद्वारे चण्डकौशिकस्य २ भोगोपभोगमानस्य स्वरूपे मद्यपस्य ऋषेः वसुमित्राया १३८ अनिवृत्तिस्वरूपे दोषे सेटुबकस्य सुबन्धोः २०८ नित्यमण्डितायाः २२८ गुणद्वारे जम्बूस्वामिनः २२३ अनर्थदण्डविरतौ २२६ कपिलस्य ( कोरण्टकस्य) हिंस्रप्रदाने परस्परघातिनां चौराणां अग्निदाने स्कन्दकाचार्यस्य आर्ते घटबोद्दस्य लपट्ये वेल्लहलस्य दोषे यादवकुमाराणां २३६ गुणे अंगरक्षक श्राद्धस्य २३७ सामायिके दोषे कण्डरीकस्य २५० गुणे सागरचंद्रस्य २५३ सुदर्शनस्य देशावकाशिके स्वरूपे वैद्यस्य जांगुलिकस्य २६ गुणे कामदेवस्य २६८ पौषधोपवासे गुणद्वारे शंखस्य २५० आनन्दस्य २८२ अतिथिसंविभागे उत्पत्तौ कुरंगकस्य २८ जीर्णश्रेष्ठिनः २९० दोषे नागश्रियः २९५ गुणद्वारे कृतपुण्यकस्य 202 शालिभद्रस्य १७ भावनाद्वारे श्रेयांसस्य 35 संलेखनायां दोषे संभूतेः ३३९ पण्डरार्यायाः ३ गुणद्वारे महाशतकस्य 23" भावनाद्वारे स्कन्दकस्य ३० पत्रं पृष्ठं च यावत् दृष्टान्तः 9 For Private & Personal Use Only नवपद बृहट्टतेरुपोद् घातः । ॥ २ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy