________________
सदृष्टितत्त्ववेश्मनि विशन्ति ते झागति शुद्धयन्ति ॥५॥एवं च तस्य मार्गानुसारिचिन्ताक्रमेण संजाता । अवधिज्ञानप्राप्तिः । सम्यक्त्वमतिश्रुतैः साकम् ॥ ६ ॥ उपपत्तिक्षममेतत्, येन जिनभद्रगणिभिरप्युक्तम् । “ अणभिनिवेसा हु कयाइ होइ सम्मत्तहेऊवि"॥७॥ तदनु शुभाध्यवसायस्य-निहतघनघातिकर्मनिचयस्य । अक्षयमनन्तमनुपममुत्पन्नं केवलज्ञानम् ॥ ८॥ एवं कादाचित्कक्रमेण कस्यापि सर्वथा भवति । मिथ्यात्वस्य विनाशः पुनरुत्पत्तेरभावेन ॥ ९॥ एवं भङ्गहारं श्रुतदेव्यनुभावतः समारव्यातम् । क्रमसंप्राप्तं वक्ष्ये, नवममितो भावनाद्वारम् ॥ १० ॥
भावण जह तामलिणा इडीविसया पुणो अणसणं च ।
पुणरवि खोहणकाले, लहुकम्माणं इमा मेरा ॥ ११ ॥ भाव्यत इति भावना अनित्यत्वादिरूपा 'यथा ' येन प्रकारेण 'तामलिना' तामलिश्रेष्ठिना गृहावस्थितेन भावितेति शेषः, ह्रस्वत्वं च भावनाशब्दस्य प्राकृतत्वात, किंविषया ? इत्याह-'ऋद्धिविषया' ऋद्धिःसम्पत् सा विषयो यस्याः सा तथा, कथं भाविता ?, यथोक्तं केनचित-' उहताः प्रथयन्ति मोहमसमं नाशे महान्तं नणां, सन्तापं जनयन्त्युपार्जनविधौ केशं प्रयच्छन्ति च । एता नीलपयोदगर्भवि
Jain Education in
For Private
Personel Use Only
L
w
.jainelibrary.org