________________
नवपदवृत्तिन्मू.देव.
नाद्वारं
वृ.यशो.
॥४१॥
| शिवशर्मलसद्विद्युल्लताचश्चलाः, काले कुत्र भवन्ति हन्त ! कथय क्षेमावहाः सम्पदः? ॥१॥" पुनरनशनं चे'
कथा भावकामेनेत्याच्याहाराद् यथा भावना भावितेति संटः, पुनःशब्दो विशेषणार्थः, शरीरादिविषयेति विशिनष्टि, सा ।।
गा.९ चैवम्-" अनुसमयमरणशरणो विविधाऽऽधिव्याधिबाधया व्यथितः। मलमूत्ररुधिरवसतिः कस्य न वैराग्यकृदेहः ? ॥१॥" व्यासेनाप्युक्तम्-“ यदि नामास्य कायस्य, यदन्तस्तद् बहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च । वारयेत् ॥१॥" अत एव कैश्चिदुपदिष्टम्-" यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव वपुषा कार्यः प्रयत्नो महान्, आदीते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥१॥" 'पुनरपि क्षोभणकाले' इति अपिश्वार्थस्तस्य व्यवहितप्रयोगात् न केवलमनशनकाले क्षोभ
काले च-अनशनप्रतिपत्तिसमयसमायातबल्यसुरकुमारारब्धध्यानच्यावनसमये च पुनः-भूयो यथा भावना भावि-11 तेति पूर्वपदानुवत्तेयोजना, यत्तदोनित्यसम्बन्धातू तथा. कि-भावयितव्येत्याहृतपदेन संटङ्कः कुत एवम् ? इति चेद् यतो लघुकर्मणामेषा मर्यादेति गाथाऽक्षरार्थः, ॥ मिथ्यात्वभावना तु मिथ्यादृष्टिस्वामिकत्वादिति भावनीयं, भावार्थः ।। कथानकगम्यस्तच्चेदम्
॥४१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org