SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिन्मू.देव. नाद्वारं वृ.यशो. ॥४१॥ | शिवशर्मलसद्विद्युल्लताचश्चलाः, काले कुत्र भवन्ति हन्त ! कथय क्षेमावहाः सम्पदः? ॥१॥" पुनरनशनं चे' कथा भावकामेनेत्याच्याहाराद् यथा भावना भावितेति संटः, पुनःशब्दो विशेषणार्थः, शरीरादिविषयेति विशिनष्टि, सा ।। गा.९ चैवम्-" अनुसमयमरणशरणो विविधाऽऽधिव्याधिबाधया व्यथितः। मलमूत्ररुधिरवसतिः कस्य न वैराग्यकृदेहः ? ॥१॥" व्यासेनाप्युक्तम्-“ यदि नामास्य कायस्य, यदन्तस्तद् बहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च । वारयेत् ॥१॥" अत एव कैश्चिदुपदिष्टम्-" यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव वपुषा कार्यः प्रयत्नो महान्, आदीते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥१॥" 'पुनरपि क्षोभणकाले' इति अपिश्वार्थस्तस्य व्यवहितप्रयोगात् न केवलमनशनकाले क्षोभ काले च-अनशनप्रतिपत्तिसमयसमायातबल्यसुरकुमारारब्धध्यानच्यावनसमये च पुनः-भूयो यथा भावना भावि-11 तेति पूर्वपदानुवत्तेयोजना, यत्तदोनित्यसम्बन्धातू तथा. कि-भावयितव्येत्याहृतपदेन संटङ्कः कुत एवम् ? इति चेद् यतो लघुकर्मणामेषा मर्यादेति गाथाऽक्षरार्थः, ॥ मिथ्यात्वभावना तु मिथ्यादृष्टिस्वामिकत्वादिति भावनीयं, भावार्थः ।। कथानकगम्यस्तच्चेदम् ॥४१॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy