________________
॥४०॥
नवपद
ति केवलज्ञानं-घातिकर्मक्षयेण लोकालोकाविर्भावकं संपूर्णज्ञानं, तच्च भवतीति शेषः, एवं कदाचित् क्रमेण 'भङ्गः मिथ्यात्ववृत्तिम्मू.देव व.यशविनाशः ' भवति । जायते मिथ्यात्वस्येति । ननु विभङ्गेन जीवान् जानतः कथमवधिर्भवति, ? अवधिविभङ्गयोसीना- भङ्ग गा. "
ज्ञानरूपयोः परस्परपरिहारस्थितत्वात् ?, सत्यं, परिणामविशेषात, यथा मिथ्यात्वोदयवर्त्यपि सम्यक्त्वं याति तथेहापीत्यदोषः, उक्तञ्च-"मिच्छाओ संकंती अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुं सम्मा मिच्छं न उण मीसं ॥१॥" |विभङ्गज्ञानी चावधिज्ञानी भवन्मतिश्रुतावधिसम्यक्त्वानि युगपल्लभते, यत उक्तम्-"विन्भंगाओ परिणम सम्मत्तं . लहइ मइसुओहीणि । तयभावंमि मइसुयं सुयलंभं केइ उभयंति ॥ १॥” इति गाथाऽक्षरार्थः ॥ भावार्थस्तु । दृष्टान्तबलेनावसेयः, स चायम्। आसीहालतपस्वी शिवशर्म तपोधनो धननिरीहः । षष्ठाष्टमदशमादिषु तपोविशेषेषु बद्धरतिः॥१॥ तस्यान्यः दोर्ध्वबाहोरातापनया स्थितस्य रविदृष्टेः । कर्मक्षयोपशमतो विभङ्गबोधः समुदपादि ॥२॥ संक्लिश्यमानसुविश
यमानजीवांश्च तेन विज्ञाय । उत्पादगमननित्यत्वयोगिनो जीवभावांश्च ॥३॥ चिन्तयितुमेष लग्नो रागद्वेषादि। विशगता जीवाः । विपरीतबोधवन्तः संक्लिश्यन्तेऽत्र संसारे ॥ ४ ॥ रागादितिमिरनिकरं विवेकदीपेन ये तिरस्कृत्य ।
Jain Education
For Private & Personel Use Only
अ
ww.jainelibrary.org