________________
सिद्धता ॥११३ ॥ जम्हा सोहम्माई कप्पा उड्डे दुवालस हवंति । तत्तो नव गेवेज्जा तदुवरि पंचुत्तरा पंच ॥११४॥ सेसं तहेव मोग्गलमणीवि जावुत्तमं पयं पत्तो। संजायकवलो सव्वकम्मावगर्म करेऊणं॥ ११५॥ मोग्गलरिसस्स
चरियं एवं संखेवओ समक्खायं । वित्थरओ विण्णेयं विवाहपन्नत्तिअंगाओ॥११६॥ सुयएविपसाएणं सत्तममइयार17दारमक्खायं । भंगहारं एत्तो कमपत्तं तं निसामेह ॥ ११७ ॥
छठेणं आयावण विभंगनाणेण जीवजाणणया।
ओही केवलनाणं, तो भंगो होइ मिच्छस्स ॥१०॥ ' षष्ठेन ' उपवासद्वयलक्षणेन, अष्टमायुपलक्षणं चैतत, तेन तपस्यत इति गम्यते, 'आयावण ' त्ति . आतापना-सूर्याभिमुखोव॑बाहुस्थानावस्थानलक्षणां, कुर्वत इत्यध्याहारः, 'विहंगनाणेण ' त्ति विभङ्गो-मिथ्यात्वM कलङ्कितो विपरीतो बोधः अवध्यज्ञानं, यतः-" सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ । नाणफलाभावाओ
मिच्छदिद्विरस अन्नाणं ॥ १ ॥" तेन कस्यापि · जीवजाणणय ' त्ति जीवज्ञान-प्राण्यवबोधनमुत्पन्नमिति गम्यते, । ततः ओहि त्ति अवधिः-तदावरणीयकर्मक्षयोपशमेन रूपिद्रव्यविषयः सम्यग्बोधः संजायते. 'केवलणाणं:
Jain Educat
For Private & Personel Use Only
www.jainelibrary.org