SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ कथा. ॥ १२७॥ श्रीनवपन्तमकारुण्योपेतोऽवस्वापिन्याद्यनेकचौरविद्याबलावलेपदृप्तहृदयः स्तेयाहितचित्तवृत्तिर्विजयनामा तस्करः तस्करत्वो- दोषद्वारे हवृत्तौ अदा तादाने पार्जितापर्यन्तद्रव्यसञ्चयसमुत् समुत्तस्थौ, तेन चाविज्ञातागमनेन कृतान्तेनेव प्रतिदिनापव्हियमाणप्रधानगृहसारोऽपरं " विजयचोरपरिरक्षणोपायमात्मनोऽनवलोकयन्निःशेष एव नगरीजनो राजानमुपतस्थौ, बभेष चोपायनार्पणादिपूर्व-चतुरङ्गवरूथिनीभराक्रमणावनमितवसुमतीभारभुनफणिपतिफणाचक्रवाले सत्यपि भवति भूप.ले नगरीयमराजिकेव देव! बाढमुपद्रुता । तस्करैः, न सा काचिदतिक्रामति रात्रिर्यस्यां द्वित्राणि क्षत्राणीश्वरवेश्मसु न पतन्ति, तदिदमाकर्ण्य देवः प्रमाणं, राजाalsप्यश्रुतपूर्व तत्तथाविधमुपश्रुत्य नागरिकवचनं महदप्येवंविधोपालम्भभाजनं संवृत्त इति मनाङ् मनस्युपजातखेदस्तूर्ण , स्थित्वा क्षणं इतः प्रभृति सर्व सुन्दरं करिष्यमीति प्रतिपाद्य नगरीजनं व्यस यत्, क्षणाच्चाहाय्य नगररक्षकाधिपतिमब्रवीत् ।। -भो! भो ! किमयमेवंविधः प्रमादो भवतो यदेवं प्रतिदिवस मुष्यमाणामपि मोषकैर्नगरी न स्वयं पालयसि, नापि मम । वार्ता ज्ञापयसि, तदिदानीमेष एव ते दण्डो यत्पञ्चरात्रमध्ये चौरं लभस्वान्यथा तथैव चौरनिग्रहं करिष्ये, सोऽपि यथाऽऽज्ञापयति देव इत्यभिधाय प्रणामपूर्वकमुत्थाय तत्स्थानात्तत्प्रभृत्येव त्रिकचतुष्कचत्वराराममठविहारशून्यशालापणादि-| निलयेषु आकारादिभिस्तदुपलक्षणाक्षणिकचित्तवृत्तिः सपरिवारो दिवसमतिवाहितवान् , अत्रान्तरे सकलजगच्चक्षुरप्यह ॥१२७. En El For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy