SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Jain Education तुम्भेहिं नाहेहिं पत्रयणं ओहाभिज्जइ, एवं भणिते बहुप्पयारं गया उप्पइऊण माहेसरिं, तत्थ हुयासणं नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उट्ठेइ, तत्थ भगवतो पितिमित्तो तडितो, सो संभंतो भणइ - किमागमणपओयणं ?, ताहे भांति| पुप्फेहिं पओयणं, सो भणइ - अणुग्गहो, भगवया भणितो- ताव तुम्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिस - गासं गओ, सिरीए य चेतियअच्चणियनिमित्तं परमं छिण्णगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय एइ अग्गिघरं, तत्थऽणेणं विमाणं विउन्त्रियं तत्थ कुंभं छोढुं पुप्फाणं ततो सो जंभगगणपरिवुडो दिव्वेणं गीयगंधव्वणिण एणं | आगासेण आगओ, तरस पउमस्स वेढे वइरसामी ठिओ, ततो ते तच्चण्णिया भणति -अम्ह परं पाडिहेरं, अग्धं गहाय निग्गया, तं वोलित्ता विहारं अरहंतघरं गया, तत्थ देवेहिं महिमा कया, तत्थ लोगस्स अतीव बहुमाणो जाओ, रायावि आउट्टो समणोवासओ जाओ, सेसकहासंबंधो तत्तो चेव नायव्त्रो, पगयं च इमं जहा तेण वइरसामिणा दुभिक्खे संघं नित्थारेंतेण साहम्मियवच्छ कयं तहा कायन्त्रं, जइ न कुगइ तो अइयारोति । भावनाऽपि प्रभावनाकरणस्वरूपा, प्रभावना तु [ यथा२] तीर्थपराभवादावुपस्थिते तदुन्नति हेतु चेष्टाप्रवर्तनात्मिका, तस्यां विष्णुकुमारो निदर्शनं, तत्कथा चेयम् — For Private & Personal Use Only By www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy