SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ जीवदया निर्वाहयितुं पार्यते, न च गृहस्थावस्थायां संपूर्णजिनाज्ञा संपादयितुं शक्या, तत्पितरौ मोचयित्वा करोमि । व्रतोपादानं, किञ्च-न तथा मम पित्रोरप्युपरि स्नेहा यथा सकृद् दृष्टेऽप्यत्राचार्य, अतो व्रतग्रहणे ममैतत्सेवा निर्विना । संपत्स्यते, अपिच-एतावतो महास्नेहानुबन्धनिबन्धनस्य ममैतद्दर्शने नयनमनःसुखसन्दोहानुभवस्य किं कारणdमिति प्रष्टव्यो भगवानिति पर्यालोच्य कथाविच्छेदे विज्ञप्तं शिवकुमारण-भगवन् ! किं कारणमतितृष्णोऽहं युष्मदर्शनस्य ? यतश्चिरकालवियुक्तसहोदरमिवावलोक्य भवन्तं प्रवर्द्धमानस्नेहामृतेन सिच्यमानस्येव मम मनः परमानन्दसन्दोहमनुभवति, भगवता च विहितावधिज्ञानोपयोगेन विज्ञाय कथितः पूर्वभववृत्तान्तः । ke ततोऽस्येहापोहमार्गणपरायणस्योदपादि जातिस्मरणं, ततः संजातयथाऽवस्थितावबोधो बभाण सूरि-प्रभो ! al एवमेतद् यथाऽऽदिष्टं पूज्यपादैः, तदिदानीमापृच्छय पितरौ मोचयित्वा तत्पा दात्मानं करोमि । भवत्समीपे जिनदीक्षाग्रहणेन जन्मसाफल्यं, आचार्येणोक्तं-देवानुप्रिय! मा प्रतिबन्धं विधासीः, ततो वन्दित्वा गुरुं प्रविष्टो नगरी, बभाषे च जननीजनको, यथा-श्रुतो मयाऽद्य सागरदत्तगुरुसमीपे जिनेन्द्रदेशितो धर्मः, ततो विरक्तं मे विडम्बनामात्रसारस्य किंपाकफलतुल्यपरिणतेारकादिभवासातोपचयहेतोर्विषयस्योपरि For Private Personal Use Only www.jainelibrary.org Jan Education in
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy