________________
जीवदया निर्वाहयितुं पार्यते, न च गृहस्थावस्थायां संपूर्णजिनाज्ञा संपादयितुं शक्या, तत्पितरौ मोचयित्वा करोमि । व्रतोपादानं, किञ्च-न तथा मम पित्रोरप्युपरि स्नेहा यथा सकृद् दृष्टेऽप्यत्राचार्य, अतो व्रतग्रहणे ममैतत्सेवा निर्विना ।
संपत्स्यते, अपिच-एतावतो महास्नेहानुबन्धनिबन्धनस्य ममैतद्दर्शने नयनमनःसुखसन्दोहानुभवस्य किं कारणdमिति प्रष्टव्यो भगवानिति पर्यालोच्य कथाविच्छेदे विज्ञप्तं शिवकुमारण-भगवन् ! किं कारणमतितृष्णोऽहं
युष्मदर्शनस्य ? यतश्चिरकालवियुक्तसहोदरमिवावलोक्य भवन्तं प्रवर्द्धमानस्नेहामृतेन सिच्यमानस्येव मम मनः
परमानन्दसन्दोहमनुभवति, भगवता च विहितावधिज्ञानोपयोगेन विज्ञाय कथितः पूर्वभववृत्तान्तः । ke ततोऽस्येहापोहमार्गणपरायणस्योदपादि जातिस्मरणं, ततः संजातयथाऽवस्थितावबोधो बभाण सूरि-प्रभो ! al एवमेतद् यथाऽऽदिष्टं पूज्यपादैः, तदिदानीमापृच्छय पितरौ मोचयित्वा तत्पा दात्मानं करोमि । भवत्समीपे जिनदीक्षाग्रहणेन जन्मसाफल्यं, आचार्येणोक्तं-देवानुप्रिय! मा प्रतिबन्धं विधासीः, ततो वन्दित्वा गुरुं प्रविष्टो नगरी, बभाषे च जननीजनको, यथा-श्रुतो मयाऽद्य सागरदत्तगुरुसमीपे जिनेन्द्रदेशितो धर्मः, ततो विरक्तं मे विडम्बनामात्रसारस्य किंपाकफलतुल्यपरिणतेारकादिभवासातोपचयहेतोर्विषयस्योपरि
For Private Personal Use Only
www.jainelibrary.org
Jan Education in