SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ भीनवपद६ हमोगोपभोग चेतः, अतो विसर्जयत मां येन सागरदत्तसमीपे भवभयप्रणाशिनी स्वीकरोमि प्रव्रज्यां, तच्छ्रुत्वा मूर्छया छिन्न- शिवकुमार वैराग्य मूलस्तम्बाविव द्रुमौ निपेततुर्भुवः पीठे तौ शोकाकुलमानसौ-कथञ्चिच्चेतना लब्ध्वा, प्राहतुस्तनुजं प्रति । द्विती. यवारं नो वत्से !, भावणीयमिदं वचः ॥ २ ॥ ततस्तदाग्रहं ज्ञात्वा, मौनमादाय संस्थितः । सर्वसावद्यसंत्याग-6 सुस्थितस्त्यक्तभोजनः॥ ३ ॥ ततो जननीजनकाभ्यां भणितोऽपि यदा न भुङ्क्ते न चान्यस्य कस्यचिद्वचनं विदधाति तदाऽऽदायितो दृढधर्मनामा तीर्थकरशासनानुरक्तः परमश्रावकः श्रेष्ठिपुत्रः, समागतश्च भणितो, यथा-वत्स ! शिवकुमार आवाभ्यां प्रव्रज्याग्रहणनिरुद्धो मौनमाश्रित्य स्थितो भोक्तुमपि नेच्छति, अनेन च शोकावेगेन निर्मूलमुन्मूल्यत इबास्मन्ननः, तदन्तःपुरे भवनोदरे वा यत्र तत्र स्थितं शिवकुमारमाभाष्य भोजय केनापि प्रकारेण,kal तेनोक्तम-एवं करोमि, ततो गतोऽसावन्तःपुरव्यवस्थितस्य तस्य समीपं विधाय नैषेधिकी प्रतिक्रम्येर्यापथिकी दत्त्वा द्वादशावर्त्तवन्दनकमनुजानीत मामिति ब्रुवाणः प्रमृज्योचितभूमिमासीनः शिवकुमारान्तिके, तेन चिन्तितम्-अहो ! असाविभ्यपुत्रः साधुविनयं मम प्रयुज्योपविष्टस्तत्पृच्छाम्येनं, ततः पृष्टोऽसौ, तेनाप्युक्तं--गावसाधुभवांस्तेन मयाऽयं " तव विनयः प्रयुक्तः, पुनर्भणितं च-यथा किं निमित्तं त्वया भोजनं परिहतं ?, शिवकुमारेणोक्तं-मया त्यक्तो । २२१॥ Jan Education International For Private Personel Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy