SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ sa श्रीनवबृह___दवृत्ती संलेखनायां ला गा.१३४ समं चतुर्विधाहारेण त्यक्तबाह्याभ्यन्तरवस्तुप्रतिबन्धस्य विधिना समाधिमरणं दुर्गतिप्रविच्छेदेन सुगतिं जनया यतनाद्वार मास, तथाऽन्यस्यापि विधिवत्प्राणप्रहाणं जन्मपरम्पराच्छेदहेतर्भवति सुगतिसाधकं चेति. एवं च विज्ञाय विवेकिभिनिःशेषमरणपरिहारेण पण्डितमरण एव यतितव्यमित्युपदेशगर्भः प्रस्तुतगाथापरमार्थ इति ॥ उक्तं गुणद्वारम्, अधुना यतना कथ्यते सुइपाणगाइ अणुसट्ठिभोयणं तह समाहिपाणाई। धीरावणसामग्गीपसंसणं सवट्ठा ॥ १३४ ॥ श्रवणं श्रुतिः, सा च प्रस्तावादागमस्य, पानकं-पेयद्रव्यमादिशब्दाच्चूष्यलेह्यादिग्रहः, श्रुतिरेव पानकादिः श्रुति । पानकादि, प्रतिपन्नानशनस्य हि विविधचित्तविश्रोतसिकापरिहारार्थं यन्निरन्तरं जिनागमसमाकर्णनं तच्छुभपरिणामाह्लादहेतुत्वात्पानकादीवेत्यर्थः, तथा 'अणुसट्ठिभोयणं ति अनुशासनमनुशिष्टिः-सुभटदृष्टान्तेनोत्साहनं, यथा पुण्यभाक् त्वं येन मोहमलं निहत्यैतावत्याराधनाजयपताका स्वीकृता, यथोक्तम्-“ सुहडोव्व रंगमझे, धीबलसन्न-10 MINI॥३३३. डबद्धकच्छाओ । हतूण मोहमलं हराहि आराहणपडागं ॥१॥" तथा " उव्वेलेऊण बला बावीसपरीसहे कसाए Jain Education Interna For Private & Personel Use Only Magainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy