SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ प्वान्तः .१५५॥ श्रीनवपद- तदाऽहं त्वत्प्रियायाः सीतायाः सप्ताहाभ्यन्तरे वार्तामानयामि, यदि चैतन्न करोमि तदा ज्वालाकलापंदुरालोके ज्वलने प्रविशा- सीताहMISTY/मि,तच्चाकर्ण्य रामदेव एवमस्त्विति प्रतिपाद्य सम लक्ष्मणेन किंकिन्धिपुरे गत्वा बो(यो)धयामास सह साहसगतिना सुग्रीवं । न चालक्षि तयोर्युध्यमानयो रामदेवेन कश्चित्साहसगतिः कश्चित्सुग्रीवः, ततस्तस्य पश्यत एव विच्छायितः सुग्रीवोऽनेन कथं al कथमपि, ततश्च्युतः समागतो रामान्तिकं, रामेणापि द्वितीयवारं योधयित्वा त्रासिता तस्यालीकसुग्रीवस्य तन्निबन्धनभूता । वैतालिनी विद्या, तदपगमे च स्वाभाविकरूपोऽसौ विद्धो बाणेन प्रापितो निधनं, आदेशिनः स्थाने आदेश इव निवे शितस्तत्पदे सुग्रीवः, तदनु रामदेवो गतः स्वस्थानं, सुग्रीवः स्वार्थसिद्धावन्तःपुरप्रविष्टो विस्मृत्य रामोपकारं भोगसुखासKक्तचित्तो न चकार सीतावोंपलम्भाय यत्नम्, अन्येधुश्च समागत्य सौमित्रिणा रूक्षवचनैरुपालब्धः विलक्षवदनः प्रवृत्तः । सर्वतः सीतामन्वेष्टं, कम्बडीपोपलब्धप्रहारविधुररत्नजटिनः सकाशाद्विज्ञातकियद्वयतिकरच तत्सहित एव समागत्य ददर्श रामस्य रत्नजटिनं, बभाण च-यथाऽयं रत्नजटी सुन्दरपुरस्वामी सीतावा भिज्ञो देवपादान्तमानीतो मया तदेनं पृच्छतु देवः, ततो रामदेवेन सहर्षमाभाष्य भणितोऽसौ, यथा--कथय भोः ! सीतावृत्तान्तं, तेनोदितं-श्रूयता, रावणेन नीयमाना लवणसमुद्रस्योपरिभागवर्त्तिना नभसा नानाविधान करुणप्रलापान कुर्वन्ती सीता मया दृष्टा. ॥१५५॥ सहक Jain Education in For Private Personel Use Only Tallaw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy