________________
प्वान्तः
.१५५॥
श्रीनवपद- तदाऽहं त्वत्प्रियायाः सीतायाः सप्ताहाभ्यन्तरे वार्तामानयामि, यदि चैतन्न करोमि तदा ज्वालाकलापंदुरालोके ज्वलने प्रविशा- सीताहMISTY/मि,तच्चाकर्ण्य रामदेव एवमस्त्विति प्रतिपाद्य सम लक्ष्मणेन किंकिन्धिपुरे गत्वा बो(यो)धयामास सह साहसगतिना सुग्रीवं ।
न चालक्षि तयोर्युध्यमानयो रामदेवेन कश्चित्साहसगतिः कश्चित्सुग्रीवः, ततस्तस्य पश्यत एव विच्छायितः सुग्रीवोऽनेन कथं al कथमपि, ततश्च्युतः समागतो रामान्तिकं, रामेणापि द्वितीयवारं योधयित्वा त्रासिता तस्यालीकसुग्रीवस्य तन्निबन्धनभूता । वैतालिनी विद्या, तदपगमे च स्वाभाविकरूपोऽसौ विद्धो बाणेन प्रापितो निधनं, आदेशिनः स्थाने आदेश इव निवे
शितस्तत्पदे सुग्रीवः, तदनु रामदेवो गतः स्वस्थानं, सुग्रीवः स्वार्थसिद्धावन्तःपुरप्रविष्टो विस्मृत्य रामोपकारं भोगसुखासKक्तचित्तो न चकार सीतावोंपलम्भाय यत्नम्, अन्येधुश्च समागत्य सौमित्रिणा रूक्षवचनैरुपालब्धः विलक्षवदनः प्रवृत्तः ।
सर्वतः सीतामन्वेष्टं, कम्बडीपोपलब्धप्रहारविधुररत्नजटिनः सकाशाद्विज्ञातकियद्वयतिकरच तत्सहित एव समागत्य ददर्श रामस्य रत्नजटिनं, बभाण च-यथाऽयं रत्नजटी सुन्दरपुरस्वामी सीतावा भिज्ञो देवपादान्तमानीतो मया तदेनं पृच्छतु देवः, ततो रामदेवेन सहर्षमाभाष्य भणितोऽसौ, यथा--कथय भोः ! सीतावृत्तान्तं, तेनोदितं-श्रूयता, रावणेन नीयमाना लवणसमुद्रस्योपरिभागवर्त्तिना नभसा नानाविधान करुणप्रलापान कुर्वन्ती सीता मया दृष्टा.
॥१५५॥
सहक
Jain Education in
For Private
Personel Use Only
Tallaw.jainelibrary.org