________________
श्रीनवver. हमोगोपभोग०
॥ २०८ ॥
Jain Education
एकस्मिन् प्रत्यन्तग्रामे ब्राह्मणस्यैकस्य भार्या नवे वयसि वर्त्तमाना स्वभर्त्तारं कनकचूडकाद्यलङ्कारं ययाचे, तेन च सुवर्णकारस्य सुवर्णमर्पयित्वा कारितो यथोद्दिष्टो भूषणविशेषः समानीतो गृहं, प्रशस्तदिवसे पिनद्धः स्वकरादौ, भणिता च भट्टिनी, यथा- प्रत्यन्तग्राम एष म्लेच्छादयोऽत्रापतन्ति तस्मान्न यदा कदाचिदेतस्य परिधानं कार्य, किन्तु विशिष्टतिध्यादावेव, शेषकालं तु गर्त्तादिगतो धार्यः, तयोदितं - किमेवमाकुलः ?, प्रथममेवैतस्य कारितस्यैतदेव फल यदनारतं परिभोगो, यदा च धाट्यादिभयं भविष्यति तदा विमुच्य गोपयिष्यामि, एवं च भर्तृवचनमत्रगणय्य यद्दिवसात्प्रभृति परिहितमाभरणं तद्दिनाद्रात्र्यादावपि न मुमोच, अन्यदा चाज्ञातैवाकस्मात्कुतोऽप्यागता म्लेच्छघाटी, तया लुण्टितुमारब्धे ग्रामे केचिल्लुण्टाकास्तस्यैव ब्राह्मणस्य गृहमनुप्रविष्टाः, भट्टिन्या च मांसोपचितहस्तया न पारितमुत्तारयितुमाभरणं दृष्ट्वा ततैरौत्सुक्येन हस्तच्छेदं विधाय गृहीतं, नीतं च स्वधाम, जाता च सा दुःखभागिनी ॥ एवं चानिवृत्ता उपभोगपरिभोगयोः प्राणिनोऽसातोदयभाजो भवन्तीति विज्ञायैतत्परिमाण करणे यत्न आस्थेय इति गाथाभावार्थः ॥ अत्र च सेडुबकसुबन्धुकथानके आहारपुष्पाद्युपभोगविषये नित्यमण्डित भट्टिन्युदाहरणं च परिभोगविषयमिति विभागख्यापनार्थमुदाहरणत्रयमिति ॥ ये पुनरिह कृतपरिमाणास्तेषां गुणोपर्दशनायाह
For Private & Personal Use Only
सुबन्धुकथानकं नित्यमण्डिताकथा
॥ २०८ ॥
www.jainelibrary.org