SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ वृत्तं .२२२॥ श्रीनवपद- विहितपुत्रजन्मप्रश्नायाः सिद्धपुत्रादिष्ट एवं सिंहस्वप्नसूचितो जम्बूनामा तनूजो भूत्वा प्राप्तयौवनो महेभ्यकन्यका अनाहतदेव भोगा | अष्टौ परिणीय ताश्च कर्षकादिदृष्टान्तानुपदर्शयन्तीस्तत्प्रत्युत्तरकरिकलेवरायुदाहरणैः प्रतिबोध्य प्रभवराजपुत्रं च पञ्चशतसङ्ख्यचौरपरिकरितं प्रज्ञाप्य भगवतः सुधर्मस्वामिगणधरस्य पार्श्वे गृहीत्वा प्रव्रज्यां क्षपकश्रेणिसमारोहणपूर्व - केवलज्ञानमुत्पाद्य सिद्धि यास्यतीति, न चात ऊर्ध्वं कश्चित्केवलज्ञानमुत्पादयिष्यति, अतो भणितं मया, यथा एतस्मिन् सुरे व्यवच्छेत्स्यति केवलम् । यच्च परिहीयमाणातयो देवाश्च्यवनसमये भवन्ति, अयं तु निजतेजसा सूर्यद्वादशकमपि परिभवतीति पृष्टं तत्र शिवजन्मविरचितमहातपश्चरणफलमेतत्, एतच्च भगवतो महावीः | रस्य श्रेणिकाग्रे निवेदयतः श्रुत्वा वचनं जम्बूद्वीपाधिपो जम्बूवृक्षविहितनिवासोऽनादृताभिधानो देवः अहो ! ममोत्तमं कुलमिति त्रिपद्यास्फालनपूर्व जम्बूवृक्षहस्तोऽनेकयक्षयक्षिणीपरिवारो नर्तितुमारेभे, ततः श्रेणिकेनोक्तं-91 ka कोऽयं किंनिमित्तं च नृत्यति ?, भगवानुवाच-श्रेणिक ! शृणु-अत्रैव नगरे बभूव मूर्तिमतिर्नामेभ्यः, तत्पुत्रौ वृषभ दत्तजिनदत्तावभूतां, तयोश्च जिनदत्तोऽतिव्यसनी वृषभदत्तश्च शिष्टः, ततः पित्रा स एव गृहस्वामी विहितः, इत- B ॥ २२२ ॥ रश्च निष्काशितः सकलजनसमक्षं स्वगृहात, ततोऽसौ द्यूतादिप्रसक्तः कदाचिद् द्यूतशालायां द्यूतकारैः समं रममाण-|| www.jainelibrary.org For Private Personal Use Only Jan Education Internationa
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy