________________
मित्तकलिएहिं ? । अहवा बाहुबलेणं अरिबलभुयदप्पदलणेणं ॥८॥जह नरए तह तिरियतणेऽवि विविहजम्म
मरणदुक्खेहिं । तवियाण नत्थि सरणं जियाण धणदारमाईहिं ॥ ९ ॥ तहा हि-जइया गरुयायवसलिलपूरसीयाइKजणियदुक्खेहिं । तिरियभवंमि किलिरसंति पाणिणो तइय किं ताणं ? ॥१०॥ एवं मणुयभवंमिवि मच्छियमायंगडुंब-al
नाईणं । उत्तमजाइमएणं कुलेसु जायंण अहमेसु॥११॥ दालिद्दरोगदोहग्गसोगजरमरणवेयणताणं । कत्तोऽवि परत्ताणं न । अस्थि वित्थरियदुक्खाणं ॥ १२ ॥ एवं नाऊण जणा करेह धम्ममि चेव सुपयत्तं । मरणमि समावडिए जेण न । परिदेवणं कुणह ॥१३॥ अविय--पाणवहाईदोसाण कारणं होंति एत्थ जीवाणं । अत्थो कामो य तहा तो ते बजेह पुरिसत्थे ॥ १४ ॥ जओ--पाणिवहेणं लच्छी समज्जिया जेहि ते हु दुक्खाणं । जाया भायणमिह जलनिहि व्व। सरियासहस्साणं ॥१५॥ नहु कोवि वल्लहो इह नवि वेसो विज्जुविलसियसमाए । अण्णुण्णपुरिससेवणपराए वेसाएँ
व सिरीए ॥ १६ ॥ दंसियकुडिलगईहिं कत्तो सोक्खं भवे सुहत्थीए । भोगेहिं भुयंगेहि व चित्तवियारस्स हेऊहिं ? Kem १७ ॥ जेहिं जिया करणरिऊ विजियं सयलंपि तेहि तेलोक्कं । इंदियनिग्गहणे चिय ता जइयव्वं जयत्थीहिं
॥ १८॥ इंदियवसगा पुरिसा वसवत्ती होति सयललोयस्स । आसापासऽववद्धा सहति तहऽणेगदुक्खाई॥ १९॥
For Private & Personal Use Only
fallwww.jainelibrary.org
Jain Education