________________
नवपद. बृह. सम्यक्त्वा - वि.
॥ ७४ ॥
Jain Education Int
भाणं भरियंति हत्थो पसारिओ, दिन्नो, हत्थे भूमिं पत्ते भणति - अज्जो णज्जइ वइरंति, जात्र पेच्छति | देवकुमारोवमं दारगंति, भणइ य-सारक्खह एयं पवयणस्स आहारो भविस्सइ एस, तत्थ से वइरो चेव | नामं कथं, ताहे संजतीण दिन्नो ताहिं सेज्जायरकुले समपिओ, सेज्जायरगाणि जाहे अप्पणगाणि चेडरूवाणि व्हाणेंति मंर्डेति वा पीहगं वा देति ताहे तस्स पुत्रि, जाहे उच्चाराती आयरइ ताहे आगारं दंसेति कुवति वा, एवं संवडइ, फासुयपडोयारो तेसिं इट्टो, साहूवि बाहिं विहरंति, ताहे सा नंदा पमग्गिया, ताओ य निक्खेवगोत्ति न देंति, सा आगंतूण थणं देइ, एवं सो जाव तिवरिसो जाओ, अन्नया साहू विहरंता आगया, तत्थ ववहारो राउले जाओ, सो भणति-मम एयाए दिण्णओ, नगरं सुनंदाए पक्खियं, ताहे बहूणि खेल्लणगाणि गहियाणि, रण्णो पासे वबहारच्छेदो, तत्थ पुव्वहुत्तो राया दाहिणतो संघो णंदा ससयणपरियणा वामपासे णरवइस्स, तत्थ राया भणति - मम कएण तुब्भे जओ चेडो जाति तस्स भवतु, पडिस्सुयं को पढमं वाहरउ ?, 'पुरिसादीयो धम्मो त्ति पुरिसो वाहरउ, ततो नगरजणो आह-एएसि संवयितो माया सदावेउ, अविय - माया दुक्करकारिया, पुणोऽवि पेलवपवत्ता, तम्हा एसा चैव वाहरउ, ताहे सा आसा हत्थी रहवसभे गहिय मणिकण
For Private & Personal Use Only
36
वात्सल्ये वज्रस्वामी.
॥ ७४ ॥
www.jainelibrary.org