________________
श्रीनव०बृह
संलेखनायां "३२६ "
सद्भावमावेद्य निर्यातौ, ततः प्राप्तौ च दरवर्ति ग्रामान्तरं, तत्र सलिलार्थी प्रविश्य वरधनुः शीघ्रमागतोऽब्रवीत् कुमार- दोषद्वारे बा
लमरणे संदीर्घराजेन सर्वतो ब्रह्मदत्तस्य मार्ग निरोधिता इति मध्येग्रामं मया जनवादः श्रुतः, तदत्र न चिरमावयो
भूति कथा रवस्थानमुचितमिति नश्यावः, कुमारेणोक्तम्-एवं कुर्वः, अतस्ततः प्रवृत्तौ द्वावप्युन्मार्गेण, प्राप्तौ महाटवी, I all तस्यां च तृषाभिभूतं कुमारं स्थापयित्वा वटच्छायायां गतो वरधनुर्जलानयनाय यावत्तावद्ददृशे दिवसावसानसमये यमभटैरिव दीर्घनियुक्तकैः पुरुषैः, आरब्धो हन्तुं, भणितश्च-कथय ब्रह्मदत्तं येन मुञ्चामः ॥ ततोऽसौ कैतवेन नीत्वा कुमारदूरवर्त्तिनं दिशाभागं विधाय कथञ्चित्पलायनसङ्केतं कुमारस्य न जाने गतः काप्यसौ । अत्र मया मुक्त आसीदित्यवोचत् , तत्प्रभृति च-कदाचिन्निर्जनारण्ये, कदाचित्तापसाश्रमे । कदाचिन्नगरारामग्रामादौ । विहितस्थितिः॥ १ ॥ क्वचित्सौख्यं क्वचिदुःखं, सहमानः क्रमागतम् । क्वचिद्विद्याधरादीनां, दिव्यकन्या विवाहयन् । २॥ क्वचित्सङ्ग्रामशीर्षेषु, कुर्वन् वैरिकुलक्षयम् । पर्यटय प्रचुर कालं, जातः स्वजनसङ्गमः ॥ ३ ॥ कटकादिगई, काम्पिल्यं पुरमागतः । दीर्घ विनाशयामास, स्वराज्यं स्वीचकार च ॥४॥षट्खण्डभरतक्षेत्रं, वशीकृत्य
I ३२६॥ क्रमेण च । चक्रवर्ती भुवि ख्यातो, ब्रह्मदत्तोऽभवत्तदा ॥ ५ ॥ गते च कियत्याप कालेऽन्यदा विज्ञप्तं नटेन.
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org