SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सीत्तावृतम्. श्रीनवपथ । विदेशवचिनी, ततो रामदेवो मन्युभरनिरुद्धगलसराणिरवदत्-को नेच्छति वैदेह्या आगमन?, केवलं विषमस्वभावो लोकः, ह चतुर्थेगुव्रते. तं यदि सा कथञ्चित्प्रत्याययितुं शक्नोति तदा तया सह ममैकत्रावस्थानं नान्यथेति. तत एवमस्त्विति प्रतिपन्ने बिभीष१६४ ॥ णादिभिर्मीलितः सकलो लोको नगरीबहिःप्रदेशे, प्रेषितः सीतानयनाय पुष्पकविमानेन पुण्डरीकपुरं सुग्रीवो, गतः क्षण मात्रेण आनीता तेन स्थिता साकेतपुरबहिर्वतिनि महेन्द्रोद्याने, अत्रान्तरे समागत्य नारायणेन स्वयं विहितप्रणामेना!. क्षेपपूर्वमाभाषिता सीता-देवि ! विधाय प्रसादमभ्युपगम्यतां नगरीप्रवेशः, तयोदितं-यावल्लक्ष्मण ! मया नात्मा शोधितस्तावन्नेच्छामि पुरी प्रवेष्टुं, ततस्तन्निर्बन्धमवबुध्य कथितं रामस्य, समागतः स्वयं तत्र, भणिता च विरचितप्रणतिः। सुखासनोपविष्टा प्रियाऽनेन-दयिते । शक्नोषि कथञ्चित् स्वकलङ्कमपनतुं ?, साऽब्रवीत-पश्च दिव्यानि लोके-तुलारोहण १ ज्वलनप्रवेशो २ विषकवलनं ३ फालग्रहणं ४ शस्त्रधारास्वापश्च ५, तदेतेषु कतमेनात्मानं शोधयामि ?: राम उवाच-ज्वलनेन, ततः प्रतिपन्ने तया खानिता हस्तत्रिशतप्रमाणा समचतुरस्रा महावापी राघवेण, पूरिता खदिरकाष्ठानां, ज्वलितो ज्वालाकलापदुरालोको ज्वलनः, आहता सीता, भणिता च-खललोकसंभावितकलपङ्ककलुषं सुवर्णमिव शोधयात्मानमस्मिन् ज्वलितहुतभुजि, साऽपि यथाऽऽदिशति स्वामी तथा करोमीत्यभि ॥१६॥ Jan Eduan For Private Personel Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy