________________
सीत्तावृतम्.
श्रीनवपथ । विदेशवचिनी, ततो रामदेवो मन्युभरनिरुद्धगलसराणिरवदत्-को नेच्छति वैदेह्या आगमन?, केवलं विषमस्वभावो लोकः, ह चतुर्थेगुव्रते.
तं यदि सा कथञ्चित्प्रत्याययितुं शक्नोति तदा तया सह ममैकत्रावस्थानं नान्यथेति. तत एवमस्त्विति प्रतिपन्ने बिभीष१६४ ॥ णादिभिर्मीलितः सकलो लोको नगरीबहिःप्रदेशे, प्रेषितः सीतानयनाय पुष्पकविमानेन पुण्डरीकपुरं सुग्रीवो, गतः क्षण
मात्रेण आनीता तेन स्थिता साकेतपुरबहिर्वतिनि महेन्द्रोद्याने, अत्रान्तरे समागत्य नारायणेन स्वयं विहितप्रणामेना!. क्षेपपूर्वमाभाषिता सीता-देवि ! विधाय प्रसादमभ्युपगम्यतां नगरीप्रवेशः, तयोदितं-यावल्लक्ष्मण ! मया नात्मा शोधितस्तावन्नेच्छामि पुरी प्रवेष्टुं, ततस्तन्निर्बन्धमवबुध्य कथितं रामस्य, समागतः स्वयं तत्र, भणिता च विरचितप्रणतिः। सुखासनोपविष्टा प्रियाऽनेन-दयिते । शक्नोषि कथञ्चित् स्वकलङ्कमपनतुं ?, साऽब्रवीत-पश्च दिव्यानि लोके-तुलारोहण १ ज्वलनप्रवेशो २ विषकवलनं ३ फालग्रहणं ४ शस्त्रधारास्वापश्च ५, तदेतेषु कतमेनात्मानं शोधयामि ?: राम उवाच-ज्वलनेन, ततः प्रतिपन्ने तया खानिता हस्तत्रिशतप्रमाणा समचतुरस्रा महावापी राघवेण, पूरिता खदिरकाष्ठानां, ज्वलितो ज्वालाकलापदुरालोको ज्वलनः, आहता सीता, भणिता च-खललोकसंभावितकलपङ्ककलुषं सुवर्णमिव शोधयात्मानमस्मिन् ज्वलितहुतभुजि, साऽपि यथाऽऽदिशति स्वामी तथा करोमीत्यभि
॥१६॥
Jan Eduan
For Private Personel Use Only