SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वा चि. ॥४६॥ नवपव. बृह. वसीयत इति सूत्रकृता न विवृतं, द्विविधादि तु न ज्ञायत इत्युल्लेखमाह- दधा ' इत्यादि, यथाक्रममेव सम्बन्धः, सम्यक्त्वे तेन द्विविध द्रव्यादि, विविध कारकादि, चतुर्धा पञ्चविधं चोपशमभेदैः, कृतैकशेषद्वन्द्वपदत्वाच्चास्योभयत्र सम्बन्ध भेदद्वारम EN०११माचारमान समागा. १३ ॥ इति भावनीय, दशविधं च वाशब्दसूचितनिसर्गादिभेदैः, तत्र द्विविधं ‘दन - त्ति सुचामात्रत्वाद् द्रव्यतो भाव-NI तश्च द्रव्यतः शद्धमिथ्यात्वपुञ्जवर्तिनः पुद्गला एव. भावतस्तदुपष्टम्भजनितो जीवस्य तत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थः तेन निश्चयव्यवहारनैसर्गिकाधिगमिकपौद्गालकापौद्गलिकादिभेदतोऽपि द्विविधमिति, निश्चयव्यवहाररूप च-" जं मोणं तं सम्मं जं सम्मं तमिह हाई माणं तु। निच्छयओ इयरस्स उ, सम्म सम्मत्तV हेवि ॥ १॥ इति गाथातो भावनीय, निसर्गः-स्वभावस्तस्मादुपदेशाद्यनपेक्षं यत्सम्यक्त्वं जायते तन्नैसर्गिकम्, आधिगमिकं तु परोपदेशापेक्षं, पौद्गलिकं क्षायोपशमिकभावभावि, क्षायिकमौपशामिकं चापौद्गलिकमिति । त्रिविधं । सम्यक्त्वं कारग ' त्ति पूर्वोक्तहेतोः कारकरोचकव्यञ्जकभेदाद्, आदिशब्दात्क्षायोपशामकादिभेदतो वेति, उक्तञ्च “सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खइयं च कारगाई पण्णत्तं वीयरागेहिं ॥१॥" चतुर्धा स-IN|॥ ४६ म्यक्त्वं, कैर्भेदैः ? इत्याह- उपसमभेएहिं ' ति बहुवचनस्य गणार्थवादौपशमिकक्षायिकक्षायोपशामिकसास्वा Jain Education inte For Private Personal use only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy