________________
सम्यक्त्वा
चि.
॥४६॥
नवपव. बृह. वसीयत इति सूत्रकृता न विवृतं, द्विविधादि तु न ज्ञायत इत्युल्लेखमाह- दधा ' इत्यादि, यथाक्रममेव सम्बन्धः, सम्यक्त्वे तेन द्विविध द्रव्यादि, विविध कारकादि, चतुर्धा पञ्चविधं चोपशमभेदैः, कृतैकशेषद्वन्द्वपदत्वाच्चास्योभयत्र सम्बन्ध
भेदद्वारम
EN०११माचारमान समागा. १३ ॥ इति भावनीय, दशविधं च वाशब्दसूचितनिसर्गादिभेदैः, तत्र द्विविधं ‘दन - त्ति सुचामात्रत्वाद् द्रव्यतो भाव-NI
तश्च द्रव्यतः शद्धमिथ्यात्वपुञ्जवर्तिनः पुद्गला एव. भावतस्तदुपष्टम्भजनितो जीवस्य तत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थः तेन निश्चयव्यवहारनैसर्गिकाधिगमिकपौद्गालकापौद्गलिकादिभेदतोऽपि द्विविधमिति, निश्चयव्यवहाररूप च-" जं मोणं तं सम्मं जं सम्मं तमिह हाई माणं तु। निच्छयओ इयरस्स उ, सम्म सम्मत्तV हेवि ॥ १॥ इति गाथातो भावनीय, निसर्गः-स्वभावस्तस्मादुपदेशाद्यनपेक्षं यत्सम्यक्त्वं जायते तन्नैसर्गिकम्,
आधिगमिकं तु परोपदेशापेक्षं, पौद्गलिकं क्षायोपशमिकभावभावि, क्षायिकमौपशामिकं चापौद्गलिकमिति । त्रिविधं । सम्यक्त्वं कारग ' त्ति पूर्वोक्तहेतोः कारकरोचकव्यञ्जकभेदाद्, आदिशब्दात्क्षायोपशामकादिभेदतो वेति, उक्तञ्च “सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खइयं च कारगाई पण्णत्तं वीयरागेहिं ॥१॥" चतुर्धा स-IN|॥ ४६ म्यक्त्वं, कैर्भेदैः ? इत्याह- उपसमभेएहिं ' ति बहुवचनस्य गणार्थवादौपशमिकक्षायिकक्षायोपशामिकसास्वा
Jain Education inte
For Private Personal use only
ww.jainelibrary.org