________________
सम्यक्त्वे यादृशद्वारगाथेयमुपवर्णिता यथाबोधमितरतस्या भेदद्वारं प्रपञ्च्यते
एगविहदुविहतिविहं चउहा पंचविह दसविहं सम्मं ।
दवाइकारगाइयउवसमभेएहिं वा सम्मं ॥ १३॥ ‘एगविहदुविहतिविहं' ति, अत्र " नीया लोवमभृया य आणिया दीहबिंदुदुब्भावा " (नीता लोपं आनीताश्चाभूता दीर्घत्वबिन्दुर्भािवाः) इत्यादिलक्षणेनानुस्वारलोपे ' सम्मं । ति वक्ष्यमाणपदसम्बन्धेनैकविधं सम्यक्त्वमित्यादि| IN योजनीयं, 'चउह' त्ति चतुर्धा--चतुभिः प्रकारैः सम्यक्त्वं भवतीति शेषः, 'पंचविह दसविहं' ति पूर्ववद्योजनीयं, तत्रैक..
विधं एकप्रकारमुपाधिभेदाविवक्षया निर्भेदमित्यर्थः, तद्यथा-तत्त्वार्थश्रद्धानं सम्यक्त्वमिति,उक्तं च-"त्रिकालविद्भिस्त्रिजगच्छरण्यै वादयो येऽभिहिताः पदार्थाः। श्रद्धानमेषां परया विशुद्धया, तद्दर्शनं सम्यगुदाहरन्ति ॥ १॥ त्रैकाल्यं द्रव्यषटुं । नवपदसहितं जीवषटायलेश्याः, पञ्चान्ये चास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः । इत्येते मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमहगिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ॥ २ ॥” एतच्चानुक्तमप्य
Jain Educh an inter
For Private & Personal Use Only
M
ainelibrary.org