________________
विमानेन ब्रजन्नईपथ एव पटुपवनविध्यापितः प्रदीप इव प्रलयमुपगतो ललितानदेवः । ततश्युत इहैव जम्बूद्वीपे पूर्वविदेहे समुद्रासन्नपुष्कलावतीविजये लोहार्गलनगरस्वामिनः सुवर्णजङ्घाभिधाननरपतेर्लक्ष्मीवत्या भार्याया वज्रजङ्घो नाम राजकुमारो जातः, स्वयंप्रभा तु तद्वियोगशोकामिना दह्यमाना तस्मिन्नेव श्रीप्रभे विमाने रतिमप्राप्नुवती प्राक्तनयुगन्धरगुरूपदेशेन भूयो बोधिलाभनिमित्तं नन्दीश्वरद्वीपादिस्थानेषु जिनायतनपूजामाचरन्ती निर्गम्य कियन्तमपि कालमायःक्षयेण ततश्यत्वाऽस्मिन्नेव जम्बहीपवर्तिविदेहविजये पुण्डरीकिण्यां नगर्या वैरसेनचक्रवर्त्तिनो गुणवत्या देव्याः श्रीमती नाम्ना सुता जज्ञे, सा च पितृभवने पद्मसरसि हंसिकेव क्रीडन्ती धात्रीजन-4 परिगृहीता देहोपचयेन कलाकलापेन च वृद्धिमुपागता, क्रमशः समारूढप्रौढयौवना च कदाचित्सर्वतो नद्रप्रासादवर्तिनी विलोक्य नगरबहिस्तात् देवसंपातमीहापोहेन सस्मार पूर्वभवं, मोहमुपगता च क्षणं परिवारिकाभिः सिक्ता चन्दनजलेन वीजिता व्यजनवातैलेंभे चैतन्यं, चिन्तयामास चैवं-कथं मया प्राप्यः प्रियो ललिताङ्गम: ? किं वा तद्वयतिरेकेण मे जीवितेन ?, ततोऽङ्गीचकार मौनं, स्वजनपरिजना अप्यवचनामवलोक्य जृम्भकसुरैराक्षिप्ताऽस्या वागित्यादि प्रलपन्तः कारयामासुमन्त्रयन्त्रादीन्, न च मुमोच मूकतामसौ, अन्यदा च मण्डयित्री
JainEducation
al
For Private & Personel Use Only
www.jainelibrary.org