________________
वैषयिकं सुखम् । इच्छातीतभवत्प्राप्तिर्बुभुजे भुजविक्रमी ॥ ३८ ॥ इतश्च मूलदेवस्य, ज्ञात्वाऽसौ राज्यसम्पदम् ।। आयातः सद्धटष्टक्को, पृष्टो राज्ञोदितश्च सः ॥ ३९॥ यत्र ग्रामे भवानास्ते, स तवैव परं पुनः । नागत्य दर्शनं । कार्यमेवमुक्त्वा विसर्जितः ॥ ४०॥ इतश्चोजयनीपुर्या, सार्थवाहोऽचलाभिधः । अन्यदा चिन्तयामास, यथा किल शरीरिषु ॥ ४१॥ स एव श्लाध्यते कीर्तिरासमद्रान्तगामिनी । यस्य प्रहादयत्यु/मिन्दोः कान्तिरिवोज्ज्वला ॥ ४२॥
सा च दानेन तपसा, पराक्रमबलेन वा । विज्ञानज्ञानसंपत्त्या, जायते यशः(त्न)शालिनः॥४३॥ एतेषु च-तपोऽतिला कर तावहणिजः (१) प्रायो न विक्रमः । विज्ञानज्ञानलाभश्चानुपासितगरोः कुतः॥४४॥तदानेनैव सत्कीर्तिमर्जयामि ।
यथोचिति। तेनापि स्वभुजोपात्तवित्तस्यैषा प्रशस्यते ॥४५॥ अतो देशान्तरंगत्वा, द्रव्यं तावदुपार्जये । ततो दीनादिदानेन, वईयिष्यामि तामहम्॥४६॥एवं चचिन्तयित्वाऽसौ. देशान्तरगमोचितम् । विविधं भाण्डमादाय, कारयित्वा च घोषणाम्॥४॥ प्रशस्ततिथिनक्षत्रलग्नवारांशदर्शने । चचाल दीनकीनाशवणिग्वर्गादिभिः सह ॥४८॥ अपि च अखण्डखण्डितातङ्कप्रणयार्थिशिखण्डिकः। लोकलोचनदात्यहानन्दसन्दोहदायकः॥४९॥ लसद्दानजलोत्पीलनिर्वापितमहीतलः । अचलो गन्तुमारेभे, प्रावृषेण्य इवाम्बुदः॥५०॥ अखण्डितप्रयाणैश्च, वजन्नेष विवक्षितम् । नगरं संप्राप्तो धीमानाहितक्रयविक्रयः
n Education in
For Private
Personal Use Only
w.jainelibrary.org