SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ वैषयिकं सुखम् । इच्छातीतभवत्प्राप्तिर्बुभुजे भुजविक्रमी ॥ ३८ ॥ इतश्च मूलदेवस्य, ज्ञात्वाऽसौ राज्यसम्पदम् ।। आयातः सद्धटष्टक्को, पृष्टो राज्ञोदितश्च सः ॥ ३९॥ यत्र ग्रामे भवानास्ते, स तवैव परं पुनः । नागत्य दर्शनं । कार्यमेवमुक्त्वा विसर्जितः ॥ ४०॥ इतश्चोजयनीपुर्या, सार्थवाहोऽचलाभिधः । अन्यदा चिन्तयामास, यथा किल शरीरिषु ॥ ४१॥ स एव श्लाध्यते कीर्तिरासमद्रान्तगामिनी । यस्य प्रहादयत्यु/मिन्दोः कान्तिरिवोज्ज्वला ॥ ४२॥ सा च दानेन तपसा, पराक्रमबलेन वा । विज्ञानज्ञानसंपत्त्या, जायते यशः(त्न)शालिनः॥४३॥ एतेषु च-तपोऽतिला कर तावहणिजः (१) प्रायो न विक्रमः । विज्ञानज्ञानलाभश्चानुपासितगरोः कुतः॥४४॥तदानेनैव सत्कीर्तिमर्जयामि । यथोचिति। तेनापि स्वभुजोपात्तवित्तस्यैषा प्रशस्यते ॥४५॥ अतो देशान्तरंगत्वा, द्रव्यं तावदुपार्जये । ततो दीनादिदानेन, वईयिष्यामि तामहम्॥४६॥एवं चचिन्तयित्वाऽसौ. देशान्तरगमोचितम् । विविधं भाण्डमादाय, कारयित्वा च घोषणाम्॥४॥ प्रशस्ततिथिनक्षत्रलग्नवारांशदर्शने । चचाल दीनकीनाशवणिग्वर्गादिभिः सह ॥४८॥ अपि च अखण्डखण्डितातङ्कप्रणयार्थिशिखण्डिकः। लोकलोचनदात्यहानन्दसन्दोहदायकः॥४९॥ लसद्दानजलोत्पीलनिर्वापितमहीतलः । अचलो गन्तुमारेभे, प्रावृषेण्य इवाम्बुदः॥५०॥ अखण्डितप्रयाणैश्च, वजन्नेष विवक्षितम् । नगरं संप्राप्तो धीमानाहितक्रयविक्रयः n Education in For Private Personal Use Only w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy