SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद- हवृत्ती अदत्तादाने ११.३ मूलदेवो नृपोऽजनि । सामन्तादिजनः सर्वस्तदाज्ञा प्रतिपन्नवान् ॥ २५ ॥ दिनेषु केषुचिद्राज्ये, क्रमेण स्थिरतां गते । दोषद्वारे म Mण्डिककथा. चिन्तितं किं ममैतेन, राज्यलाभेन यस्य मे॥२६॥वियोगो देवदत्तायाः वर्तते दाखहेतकः । संपत्तिः किं च मे श्लाघ्या, यस्यां न प्रियमेलकः ? ॥ २७ ॥ यतः-" निवासो यत्र तत्रास्तु, यत्तद्भवतु भोजनम् । य इष्टजनसंयोगस्तद्राज्य बन्धनं परम् ॥ २८ ॥" इष्टा च देवदत्ता मे, जीवितादपि वर्त्तते । तत्तामानाययाम्येवं, विचिन्त्योज्जयिनी प्रति ॥ २९ ॥ प्रेषितः प्रयतो दूतः, प्रचुरप्राभृतान्चितः । गतोऽसौ दृष्टवांस्तत्र, जितशत्रुमहीपतिम् ॥ ३० ॥ प्रणामपूर्व मेतस्य, ढौकनीयं समर्प्य सः । प्रोवाच मूलदेवाख्यो, बिन्नातटनराधिपः ॥ ३१ ॥ प्रेषयामास मां देवपादान्तं | प्रीतमानसः। संग्रहे देवपादानां, देवदत्ता विलासिनी ॥ ३२ ॥ तदर्थमनुमन्यध्वं, तत्र तद्गमनाय ताम् । एवं दूत- - वचः श्रुत्वा, हृष्टचित्तोऽवदन्नपः ॥ ३३ ॥ कियन्मात्रमियं दूत ! त्वत्प्रभोर्येन केनचित् । कार्यमार्य ! समस्तीह, तदन्यदपि कथ्यताम् ॥ ३४ ॥ एतद्राज्यमिमे लोका, इदं द्रव्यमिमे वयम् । स्वाधीनं सर्वमेवेह, त्वत्प्रभेरिति । बुध्यताम् ॥ ३५॥ एवमुक्त्वाऽथ सन्मान्य, दूतं वस्त्रादिदानतः। तूर्ण प्रस्थापयामास, समं तेनैव तां नृपः ॥ ३६ ॥ मूलदेवोऽपि तल्लाभप्रीतचेतस्तया समम् । पराभिश्च वरस्त्रीभिर्भूपलक्ष्म्या विराजितः ॥ ३७॥ मुनिदानतरोः पुष्पप्राय Jain Education Internede For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy