________________
वण्णणयं समवसरणभूमीए ? । रइऊण जं सयं चिय अमराविहु विम्हयं पत्ता ||६|| तओ तं दट्टण परमविम्हओ फुल्ललोयणेण पविसिऊण तयब्भंतरं कयजिणपयक्खिणातिएण राइणा पणमिओ भावसारं तित्थयरो, एत्थंतरंमि आणंदगाहावईवि महया विभूईए समागओ भगवओ वंदणवडियाए, वंदिऊण भयवंतं निविट्टो जहोइ - यद्वाणंमि, तयणंतरं च सिवपुरीपयट्टभवियलो यमग्गप्पयासणत्थं ताडावियपयाण मंगल पडहसद्दाणुकारिणा महुरगंभीरेण सरेण पारडा भयवया धम्मदेसणा, अविय -- चइऊण मोहनिद्दं सासयकज्जुज्जया जणा! होह । घडिया छलेण आउयदलस्स तुहृति खंडाई ॥ १ ॥ हेयाहेयविभागं अगम्मगम्माई जेण नो मुणइ । जागरमाणोऽवि जणो समोत्थओ मोहनिद्दाए ॥ २ ॥ विहति घणाई सुसंचियाई विहडंति बंधवा निडा । विहडइ सव्वं अन्नंपि मोत्तमेक्कं जए धम्मं ॥ ३ ॥ सोच्चिय सासयकज्जस्स साहओ बीयमंकुररसेव । निन्नासियसयलदुहो संपाइयसोक्खसंघाओ ॥ ४ ॥ तहाहि - दोसोवरमसरूवो धम्मो जीवरस चेव एस गुणो । | दोसा पाणिवहाई तदुक्रमे सव्त्रसंवरणं ॥ ५ ॥ तम्मि य न कम्मबंधो होइ नवो जं च पुव्वबद्धंति । तं सुद्धझा - णतवभावणाहिं नासेइ सव्वंपि ॥ ६ ॥ एवं च - सासयकज्जं मोक्खो सोऽवि य जीवस्स चेव पज्जाओ । नीसेसकम्म
Jain Education Intere
For Private & Personal Use Only
Gww.jainelibrary.org