________________
Jain Education Inter
मुसावायथूलादत्तादाणाई, पवण्णो सदारसंतोसं, सदारेऽवि सिवाणंद मोतुं अण्णस्स कओ जावज्जीवं परिहारो, गहियमिच्छापरिमाणं जहा दुवालस कोडीओ हिरण्णस्स चत्तालीस सहस्सा गोवग्गाणं पंच २ सयाई हलसगड - बोहित्थाणं इचेमवाइ मोत्तुं अण्णस्स जावज्जीवं नियमो, एवं पंचाणुव्वयाई पडिवज्जिऊण गहियाई सत्त सिक्खावयाई जहासत्तीए, परियाणियाइं सव्वेसिंपि वयाणं सम्मत्तमूलाण दुविहपरिण्णाएवि अइयारद्वाणाई, अण्णेऽवि अब्भुवगया विचित्ता अभिग्गहा, तओ वंदिऊण भावसारं तित्थयरं तित्थयरप्पणीयधम्मसंपत्तीए अत्ताणं बहु मन्नमाणो गओ नियगेहूं, साहियं सिवाणंदाए जहा पडिवज्जिओ अज्ज मे भयवओ महावीर - रस सयासे सम्मत्तमूलो पंचाणुव्वयसत्तसिक्खावइओ सावगधम्मो, तीए भणियं - जइ एव ता अहंपि पडिव - ज्जामि एयं, तओ तेण अन्भणुष्णाया महया विच्छड्डेण गया भगवओ समीवे, तीएऽवि पडिवज्जिओ तहेव तिलोयबन्धुपायमूले धम्मदेसणासुणणपुत्रं सावगधम्मो, पणमिऊण जिणं गया नियावासंमि । इत्थंतरं मि गोयमसामिणा अभिवंदिऊण तित्थेसरं भणिअं जहा - आनंदे समगोत्रासए इहेव भवे तुम्ह समीवे पडिवज्जिही साहुधम्मं ?, भयवया भणियं-न, किंतु इमेण चैव मम समीवे पत्तेण समणोवासगपरियाएण वीसं
For Private & Personal Use Only
ww.jainelibrary.org