SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ श्रीनव० बृह द्रवृत्ती अन दण्डे ॥ २३९ ॥ इति भावः, केनेदृश इत्याह-' पापस्य रजसः 'उदयेन विपाकेन 'गृही गृहस्थः ' भनक्ति' विनाशयति, | निर्मूलकाषं कषतीति भावः, ' एतत् अनर्थदण्डविरतित्रतं ' अविज्ञान: विशिष्टविवेकरहित इति गाथार्थः ॥ भावनायां त्वस्येयं गाथा - चिंतंति करिंति सयंति जंति जंपंति किंपि जयणाए । तम्मु उत्ता सम्मं, जे ते साहू नम॑सामि ॥ ९२ ॥ 'चिन्तयन्ति ' ध्यायन्ति 'कुर्वन्ति' विद्धति 'शेरते' स्वपन्ति ' यान्ति' गच्छन्ति 'जल्पन्ति' भाषन्ते 'किमपि ' किञ्चिदेव धर्मपुष्टिकारकं, न तु सर्वमेव आर्त्तादि पापजनकमपि, 'यतनया' गुरुलाघवालोचनरूपया, एतग्रहणेन चैत| दाह - सर्वाऽपि क्रिया यतनया क्रियमाणा न पापबन्धाय, यदुक्तम् - " जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुजंतो भासतो, पार्व कम्मं न बंधई ॥ १ ॥ " कीदृशाः सन्तः ? इत्याह- तस्मिन् - चिन्तनादौ उपयुक्ताः दत्तावधानाः तदुपयुक्ताः, 'सम्यक् अवैपरीत्येन ये तान् 'साधून्' श्रमणान् 'नमस्यामि' नमस्करोमि । अयमंत्र समुदायार्थः — ये सम्यकू चिन्तनाद्युपयुक्ता यतनया चिन्तनादिकमपि कुर्वन्ति तान् साधून् नमस्यामि, तत्र चिन्तनो Jain Education International " For Private & Personal Use Only भङ्गो यतना चगा. ९१-९ ॥ २३९ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy