________________
विज्ञानकलाकलापशालिनी, महासामन्तकन्याः समं ताभिः कदाचित्प्रहेलिकाप्रश्नोत्तरादिविनोदेन कदाचिजिन-10 भवनेषु विशिष्टयात्रास्नात्रादिविधापनेन कदाचिन्मनिजनोपदिश्यमानसद्धर्मरहस्यश्रवणेन कदाचित्सकलजीवलो-11 कसारविषयसुखनिषेत्रणेन निनाय सुखेनानेकवर्षकोटिलक्षान्, अन्यदा च सर्वसत्त्वानन्दकारकः समाजगाम प्रथमघनसमयो, यत्र-निपतदतुच्छनिरन्तरधाराजलपूरपूरितपृथिव्याम् । निम्नोन्नता विभागा लक्ष्यन्ते
नैव पथिकजनैः ॥ १ ॥ हरगलगवलच्छायैर्जलदैराच्छादितं तथा गगनम् । उदयास्तमयौ लोकैर्यथा न Vतरणेः प्रतीयते ॥ २ ॥ निनाथमिवेलातलमशेषमनुताप्य महियोगेऽसौ । क्व नु यास्यतीति मेघो ।
गर्जेति तज्जेतुमिव निदाघम् ॥ ३ ॥ क्षणदृष्टनष्टरागास्तडिल्लताः खलजनस्य भव्य इव । न तथा प्रकाशतोषं जनयन्ति यथा समद्वेगम् ॥ ४॥ एवंविधधनसमयेऽतिक्रान्ते च क्रमेण संप्राप्तः । कमलवनबन्धुभ विकाशिकाशः शरत्कालः ॥ ५॥ यस्मिन्नुत्फुल्लकुवलयाक्षी विकशितसत्कुमुदहासिनी जाता । अनुरागाद्भूमिवधूः प्रियमिव लब्ध्वा शरत्समयम् ॥६॥ उच्छलितविमलतारकदशनोज्ज्वलकिरणपूरितदशाशम् । हसितं शारदलक्ष्म्या सद्यो निजदयितसङ्ग इव ॥ ७ ॥ ईदृक्षशरत्समये सागरदत्तो निजप्रियायुक्तः । प्रासादशिखरवर्ती क्रीड
Jain Education
anal
For Private
Personel Use Only
www.jainelibrary.org