SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीनवपदवृत हमोगोपभोग २१७॥ देवेन चिन्तितं-सुष्ठक्तं ब्राह्मण्या-यहान्तं न तत्परिभुज्यते. मयाऽपि वान्ता विषयास्तदिदानी कथं पुन- भवदेवजीव रभिलषामीति विचिन्त्य प्रत्यागतसंवेगः सती प्रेरणा भवत्या सुष्ठ प्रतिबोधितोऽहं त्वयेति प्रतिपाद सागरदत्तयन् दत्त्वा मिथ्यादुष्कृतं नागिलाया गतो गुरुसमीपं तत्रालोचितप्रतिक्रान्तो भावसारं चरित्वा चिरं । तपोऽनशननमस्कारादिविधिना कालमासे कालं विरच्य सौधर्मदेवलोके शकसामानिको देवो जातः । इतश्च । हातदीयपूर्वभवभ्राता भवदत्तजीवदेवः स्थितिक्षये च्युत इहैव जम्बूद्वीपे पुष्कलावतीविजये पुण्डरीकिण्यां नगयो. वज्रदत्तचक्रवर्तिनः प्राणप्रियाया यशोधरामहादेव्याः क्रियमाणेष्वनेकदेवतानां विविधोपयाचितशतेषु विचित्रमन्त्रतन्त्राद्युपायेषु विरच्यमानेषु प्रचुरबलिकर्मसु अपुत्रायाः पुत्रत्वेनोत्पेदे, गर्भगते च तस्मिन् मातुः समुद्रमज्जनकदोहदोत्पादे तत्पित्रा वजदत्तचक्रवर्तिना समुद्र प्रख्यसीतामहानदीनयनपुरःसरं तन्मज्जनककारणेनापनीतो दोहदो, निर्वृत्तमानसा च क्रमेणोचितसमये प्रसूता सुकुमारपाणिपादं दारकं, मासपरिपूत्तौ च तस्य दोहदानुरूपं कृतं साग-31 रदत्त इति नाम, धात्रीपञ्चकप्रतिचर्यमाणश्च प्राप्तो देहोपचयेन कलाकलापेन च वृद्धिम् उपारूढो यौवनं पूर्वभवाभ्यासेन जननीजनकजिनधर्मकुशलत्वेन च जातो जिनशासनभावितमतिः, परिणायितश्च पितृभ्यामुदाररूपयौवन ॥२१७॥ Jain Education Internationa For Private & Personel Use Only jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy