SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ मीनवपद सीतात हचतुर्थेडणुव्रते. शम्बकस्य शिरश्चिच्छेद, तदीयजननी च चन्द्रनखा रावणभगिनी समतिक्रान्तानि मदीयपुत्रस्य विद्यां साधयतो द्वादश वर्षाणि सिद्धप्राया सेदानी भविष्यति तत् यामि तद्योग्यं किमपि पानभोजनाद्यादाय तत्पार्श्वमिति चिन्तयन्ती/ तथैव तं प्रदेशमागता, ददर्श भूमौ लुठन्तं शम्बूकमस्तकं, हा ! केन मम पुत्रस्यैवं विलसितमिति चितयन्ती मुमूर्छ । लक्षणं, लब्धचेतना च प्रलप्य बहुप्रकारं येन मम पुत्रस्ययमवस्था विहिता तं यदीह परिभ्रमन्ती पश्यामि तत्पिशितेन वितरामि कालबलिमिति प्रतिपादयन्ती गगनतलमुत्पतिता ददर्श रामलक्ष्मणौ सीतासमन्वितो, तद्रूपा-14 वलोकनाक्षिप्तचित्ता च विसरमार पुत्रशोकं. विद्याबलविहितदिव्यकन्यारूपा च समागत्य तदन्तिकमनेकप्रकारचाटुकर्मभिर्युवयोर्मध्यादेकः कोऽपि मामुहहत्विति पुनः २ प्रार्थयन्ती ताभ्यां गुर्वदत्तां कन्यामावां नेच्छाव इति प्रतिपायदयामस्वीकृता तयोरुपरि गाढप्रद्वेषमुपागता, तदृष्टिमार्गाद्दीनवदना तथैवापसृत्याऽऽत्मानं विलिख्य कक्षोरुस्तनादिदेशेषु कररुहैर्गता रुदन्ती स्वभर्तृसमीपं, कथितवती, यथा-विनाश्य मम पुत्रं केनचिदरण्यवर्त्तिना ।। पुरुषद्वयेनैकरामासहायेन पापकर्मणा गृहीतं तत्सिद्धप्रायं सूर्यहासखड्गरत्नं, मां च रुदन्तीमेकाकिनी- कमवलोक्यानिच्छन्तीमपि बलान्निजोत्सङ्गे विनिवेश्यानेकविधसकामोक्तिभिः प्रार्थितवन्तौ, तथाऽपि यावन्नेष्टी मया १५३ ॥ in Education International For Private & Personel Use Only Wilww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy