________________
वृ. यशो.
नवपद-IV न्वानर्थितामेति. न चाम्भोभिन पर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ॥ ५५ ॥ इय एवमाइ बहुयं ।
मिथ्यात्वा वृत्तिमू देव.
तिचारेशिसिक्खविऊणं ठियंमि मंतिमि । नेमित्तिएण भणियं आसन्नं वट्टए लग्गं ॥ ५६ ॥ तो रन्ना कारविया सिग्धं रज्जा-17
वर्षिज्ञातं हिसेयसामग्गी । पत्तमि लग्गसमए उच्छलिए तरनिग्घोसे ॥ ५७ ॥ जयजयरवसंवलिए मंगलसद्दे पवित्थरंतम्मि । गुरुविच्छड्डेण कओ रज्जभिसेओ कुमारस्स ॥ ५८ ॥ कइहिवि दियहेहि तओ तणयं आपुच्छिऊण सुहदिवसे । । रायावि दिसापुंखियतावसदिक्खं अह पवण्णो ॥ ५९ ॥ तो दिक्खासमए च्चिय गहिओ गुरुओ अभिग्गहो तेणं । मज्झं जावज्जीवं छठेछटेण पारणयं ॥ ६० ॥ उववासदिणे आयावणा य तह उड्डबाहुणा निच्चं । सूराभिमुहेण मए । कायव्वा पारणदिणे य ॥ ६१ ॥ कंदफलमूलमाई पुव्वाइदिसा कमेण गहियव्वं । एवमभिग्गहिओ सो पढमछगुस्स पारणए ॥ ६२ ॥ आयावणभूमीओ पच्चोरुहिऊण आगओ उडयं । कंदाइआणणत्थं किाढणस्संकाइउं गहिउं ॥ ६३ ॥ गंगानईए वच्चइ तत्थ य पहाणाइयं करेऊणं । कुसजलकलसविहत्थो पुव्वदिसिं पसरिओ भणइ ॥ ६४ ॥ इह सोममहाराया सिवरायरािसं सुधम्ममग्गठियं । अभिरक्खउ अणुजाणउ य कंदफलमूलसमिहाइ ॥ ६५ ॥ एवं भणिऊण तओ जलेण अब्भोक्खिऊण तिक्खुत्तो । कंदफलमलमाईण
Jan Education Intem
For Private Personel Use Only
www.jainelibrary.org