SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वृ. यशो. नवपद-IV न्वानर्थितामेति. न चाम्भोभिन पर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ॥ ५५ ॥ इय एवमाइ बहुयं । मिथ्यात्वा वृत्तिमू देव. तिचारेशिसिक्खविऊणं ठियंमि मंतिमि । नेमित्तिएण भणियं आसन्नं वट्टए लग्गं ॥ ५६ ॥ तो रन्ना कारविया सिग्धं रज्जा-17 वर्षिज्ञातं हिसेयसामग्गी । पत्तमि लग्गसमए उच्छलिए तरनिग्घोसे ॥ ५७ ॥ जयजयरवसंवलिए मंगलसद्दे पवित्थरंतम्मि । गुरुविच्छड्डेण कओ रज्जभिसेओ कुमारस्स ॥ ५८ ॥ कइहिवि दियहेहि तओ तणयं आपुच्छिऊण सुहदिवसे । । रायावि दिसापुंखियतावसदिक्खं अह पवण्णो ॥ ५९ ॥ तो दिक्खासमए च्चिय गहिओ गुरुओ अभिग्गहो तेणं । मज्झं जावज्जीवं छठेछटेण पारणयं ॥ ६० ॥ उववासदिणे आयावणा य तह उड्डबाहुणा निच्चं । सूराभिमुहेण मए । कायव्वा पारणदिणे य ॥ ६१ ॥ कंदफलमूलमाई पुव्वाइदिसा कमेण गहियव्वं । एवमभिग्गहिओ सो पढमछगुस्स पारणए ॥ ६२ ॥ आयावणभूमीओ पच्चोरुहिऊण आगओ उडयं । कंदाइआणणत्थं किाढणस्संकाइउं गहिउं ॥ ६३ ॥ गंगानईए वच्चइ तत्थ य पहाणाइयं करेऊणं । कुसजलकलसविहत्थो पुव्वदिसिं पसरिओ भणइ ॥ ६४ ॥ इह सोममहाराया सिवरायरािसं सुधम्ममग्गठियं । अभिरक्खउ अणुजाणउ य कंदफलमूलसमिहाइ ॥ ६५ ॥ एवं भणिऊण तओ जलेण अब्भोक्खिऊण तिक्खुत्तो । कंदफलमलमाईण Jan Education Intem For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy