SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद संमतेनाकालविलम्ब चचाल लङ्कापुरी प्रति हनुमन्नलादिवानरसैन्यसमन्वितः, प्राप्तः क्षणान्तरेण वेलन्धरगिरि-सीताचरित्र हत्ती अदना 1 शिखरवर्तिवेलन्धरनगरं, तत्र जित्वा समुद्रराजं विधाय तमेवाग्रे गतो लङ्कासन्नत्रिकूटाचलशिखरवर्तिहंसद्वीपं, तादान तत्र हंसरथराजं समरे निराकृत्य स्थितः सबलवाहनस्त्वयं, तत्स्थानवर्त्तिनं च विज्ञाय रावणः समं राक्षससैन्येन । सङ्गामनिमित्तं प्रस्थितो लङ्कापुरीतः, अत्रान्तरे पादयोनिपत्य नीतिपक्षपातिना भणितं बिभीषणेन-त्यजस्व कोपं ।। कुलकीर्तिनाशनं, भजस्व धर्म कुलकीर्तिवर्द्धनम् । प्रसीद जीवेम सबान्धवा वयं, प्रदीयतां दाशरथाय मैथिली ॥२॥ तत इन्द्रजितोक्तं-बिभीषण ! त्वं वैरिपक्षं समर्थयसे, बिभीषणेनोक्तं-मैवं बोचो, नीतिरेव पुरस्करणीया महापुरुषैः, ततस्तच्छ्रुत्वा समाकृष्य चन्द्रहासखड् दशवदनो हन्तुमारब्धो बिभीषणं सोऽप्यसहनतया समुत्पाट्य स्तम्भमेकं । तं प्रति हन्तुं प्रवृत्तः, तत इन्द्रजित्कुम्भकर्णादिभिः कथञ्चित् धृतौ प्रेषितौ खं स्वं स्थानं, तदनु बिभीषणोऽभिमानेन निर्गत्य लङ्कापुर्या गतो रामान्तिकं, सन्मानपूर्वं संवर्गितो रामेण, पश्चादष्ट दिवसान यावद्विधाय तत्र द्वीपे । भामण्डलादिसकलसैन्यमीलकं रामदेवः समं लक्ष्मणकुमारेण विजययात्राप्रशस्तमुहुर्तेषु सुग्रीवभामण्डलहनूमदादिसैन्यपरिवारितश्चचाल लङ्काभिमुखं, राक्षसनाथोऽपि विज्ञाय तमागच्छन्तं रणरभसजनितगमनोत्साहो । ॥१५७॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy