________________
हारविधुरं राक्षससैन्यं, तदनु भञ्जन् प्रतोलीकपाटानि टालयन् प्राकाराट्टालकान् वित्रासयन्ननेकप्रकारान् स्थाने ।
२ राक्षसभटान् उपद्रवन् समस्तामेव नगरी समागतः पवननन्दनो दशवदनास्थानभूमि, दृष्ट्वा चैनं रावणो । Vबभाण स्वभटान्-रे रे ! मारयतैनं वानराधमं, तत इन्द्रजिन्मेघवाहनाभ्यां तत्पुत्राभ्यां प्रहर्तुमारेभेऽसौ, हस्तला-11
घवेन छलित्वा बद्धश्च कथञ्चित् नागपाशैः समर्पितश्चानीय स्वापितुः, तेनादिष्टं-सर्वस्यां नगर्यामित्थं बह एव गहागृहं भ्रमयित्वा श्मशानभूमौ विनाश्यतामेषः, हनुमतोक्तं-किमहं त्वत्पुत्राभ्यां बद्धो येनैवमादिश्यते त्वया ?, त्वत्पित्राऽपि न बटुं शक्योऽहं यतः किं पुनः पुत्राभ्यां ? केवलं त्वत्परीक्षार्थमेव मयाऽऽत्मा बन्धितः, स च त्वं परीक्षितो रूक्षभणनैः, इदानीं पश्य मामाकाशमार्गेण वजन्तमित्याभिदधदेव त्रोटयित्वा बृहत्त्रटत्कारेण नागपाशमुत्पति. तस्तमालदलश्यामलं नभस्तलं, भग्नं गाढतरचरणप्रहारेण स्तम्भसहस्रसंकुलं विचित्रमणिभूमिकारमणीयं रावणभवनं, प्रकम्प्य पातिता समस्तनगरी पश्यत एव राक्षससमहस्य, क्षणान्तरेणादृश्यीभूतः संप्राप्तः सपरिवारो हनुमान् किंकिन्धिपुरं, तत्र सुग्रीवेण सादरमुत्थायालिङ्गितः, आत्मना सह नीतो रामसमीपं, विहितप्रणामो रामदर्शितासने निविश्य समय॑ चूडारत्नं निवेदयामास समस्तमेव सीतोदन्तं रावणादिविलसितं च, रामस्तु सलक्ष्मणस्तच्छ्रुत्वा सुग्रीवादि
Jain Education
a
For Private
Personel Use Only