________________
ठिओभिण्णोवस्सए, इओय अज्जवयरेहिं तीए चेव रयणीए चरिमजामे अम्हं खीरपडिपुण्णपडिग्गहो आगंतुएण केणावि परिपीओ, नवरं किंचिमित्तं ठियंति सुमिणं पासिऊण विउद्धेहिं साहियं साहूण, तेसिं च अण्णमण्णं वायरिंताणं भणियं सूरिणा-जहा कोऽवि मह सयासंमि साहू समागंतूण खीरसरिसं सुयमवगाहिस्सइ, किं तु न निरवसेस, एत्थंतरंमि समागओ अजरक्खिओ, वंदिया सविणयं जहुत्तविहिणा भगवंतो अज्जवइरा, आभासिओ य तेहिं साहुसागयंति भणमाणेहिं, पुच्छिओ य कत्तो समागओ ? केण वा कज्जेण ? कहिं वा ठिओसित्ति, तेण भणियं-तोसलिपुत्तायरियसयासाओ दिडिवायपढणत्थं बाहिं च ठिओऽम्हि, सूरीहिं भणियं-किं तुमं न याणसि केरिसमज्झाइयव्वं होइ पुढो वसहिट्ठियस्स ?, ताहे सो भणइ-खमासमणेहि भदगुत्तेहिं अहं वारिओ, अज्जवइरेहिं समं एक्कासहीए न ठायव्वंति, |तओ न निक्कारणा निवारणत्ति चिंतिऊण दिन्नो उवओगो नायं चत्ति, तओ भिण्णावस्सयठिओ अणुमओ अज्झाउँ, थोवकालेण चेव अहियाणि नव पुव्वाणि, दसमं पढिउमाढत्तो, इओ य तस्स मायापिऊहिं संदिटुं, जहा-तुह पुत्तविरहकतारदुक्खदावानलेण डझंता । दसणसरंमि सुहजलसंपुण्णे मज्जिउं महिमो ॥१॥ संदेसएण इमिणा न आगओ अजरक्खिओ जाव । तो फग्गुरक्खिओ से लहु भाया तत्थ पट्ठविओ ॥ २॥ आगंतूणऽभिवंदिय गुरुणो तो अजर
For Private & Personal Use Only
LG
Jain Education Internati
ainelibrary.org