________________
गा.५३
ह. पतये
बते.
॥१६॥
अनिवपव- यमेकोऽपराधो भवता, लोकोऽप्येवमेव प्रत्यागतसंवेगया तया प्रत्यायितः, ततः परितुष्टमानसो जनः पुनः सुदर्शन- यतनाद्वारम् IN मुनेः पूजापरो बभूव, तत्प्रभृति चैषा सुश्राविका समजनि, कालान्तरे च स्वयंभूनाम्ना नृपेण श्रीभूति मारयित्वा ।
बलात्कारेण भुक्ता सा चकार निदानम्-अन्यजन्मनि तव वधायाहं भवेयं, ततोऽनेन भीतेन मुक्ता साध्व्या अरि. कन्याख्यायाः समीपे गृहीतपालितव्रता ब्रह्मविमाने देवीत्वेनोत्पद्य स्वायुःक्षये ततश्च्युता निजनिदानानुभावेन हिण्डितसंसारा रावणमरणनिमित्तमेषा सीता समुत्पन्ना, स्वयम्भूजीवश्च रावण इति, प्रसङ्गागतं चैतदुक्तं, प्रकृतं स्वेतावदेव यद् वेगवतीभवे सीतया साधोरालप्रदानं कृतं तेन कर्मविपाकेनायं कलङ्क एवमवाप, ततः पश्चात्तापवशेन यल्लोकसमक्षमात्मनिन्दापूर्व तपस्विनः पुनर्दोषं निराचकार में च प्रतिपेदे तेन शद्धशीलताबलेन शद्धिं च लेभे । इत्येवं च सुभद्रायाः सीतायाश्चेह परत्र च कल्याणप्राप्तिमवगम्य चतुर्थव्रते यत्नः कार्यः इत्युपदेशपरो गाथाभावार्थः ॥ व्याख्यातं गुणहारम्, अधुना यतनोच्यते
॥ १६६ ॥ छण्णंगदंसणे फासणे य गोमुत्तगहणकुस्सुमिणे । जयणा सव्वत्थ करे इंदियअवलोयणे च लहा ॥ ५३ ॥
Jan Education interna
For Private & Personal Use Only
www.jainelibrary.org