________________
श्रीनव०गृहवृत्तौ अन थदण्डे
॥ २२८ ॥
वदभिवन्द्य च दत्तवती कम्बलरत्नमाचार्याणां, सूरिभिरपि तद्विपाद्य कृतानि निषद्यापादप्रोञ्छनानि, राजा पुरन्दरयशाः पौरलोकश्च सूरिसमीप एव धर्मदेशनाश्रवणेनातिवाह्य कियतीमपि कालवेलां गताः स्वस्थानं, तत्र च रहो व्यव | स्थितस्य राज्ञो विज्ञप्तं पालकेन -देव ! श्रमणकाभास एष स्कन्दको व्रतपराभनः समममाभिः साधुवेषविश्वसनीयै राजपुत्रैः पुरन्दरयशोदेवी सङ्केतितो भवद्रहणार्थमायातः, यदि न प्रत्येषि तदाऽवलेोकयैतदावासभूमौ निखातशस्त्रसमूहं ततो भूपालेन तद्वचनमंसभाव्यमवधारयता प्रत्ययितनरव्यापारणेन सत्यापिते शस्त्रसमूहे कोपवशात् पालक | एवादिष्ट :- यथैतेषां भ्रष्टाचाराणामुचितनिग्रहेण त्वमेव निग्रहं कुरु, ततो भूमिपतेरेतद्वचनं लब्ध्वा स पापात्मा | रात्रावेवानाय्य मनुष्यपीलनयन्त्राणि पीलितुमारेभे व्रतिनः, आचार्यस्तु सोऽयं भगवन्तीर्थकरादिष्टः प्राणान्तिक उप| सर्व उपस्थितो भवतामिति सम्यग्भावेन सह्यताम् " अक्कोसहणणमारणधम्मन्भंसाण बालसुलभाणं । लाभं मण्णइ धीरो जह्नुत्तराणं अलाभंमि ॥ १ ॥ " इति सिद्धान्तार्थमनुस्मरद्भिर्भवद्भिरिति प्रतिपाद्य स्वसाधून् कारयामास आलोचनावतोच्चारक्षापणादिविधिं किं बहुना ?, संपादयामास तेषां भावसमाधिं ततस्तेन पील्यमानानाममीषां प्रवईमान विशुद्धाध्यवसायसमुपारूढक्षपकश्रोणेक्षपितघातिकर्मणामुदपादि केवलं तत्क्षणमेव समुल्लसति जीववीर्या
Jain Educational nal
For Private & Personal Use Only
अग्निदाने
स्कन्द वृतमं
॥ २२८ ॥