SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वा ॥८१॥ भवदागमे हविर्भुजः शूनापञ्चकमध्ये पाठितत्वाद् , यथोक्तम्-" कण्डनी पेषणी चुल्ली, उदकुम्भैः प्रमार्जनी । विष्णुकुमार वृत्तान्त पञ्च शना गृहस्थस्य, तेन स्वर्ग न यात्यसौ ॥१॥" न च हिंसानुगतमप्येतहिहितानुष्ठानत्वात्स्वर्गायेति वच-10 नीयं, यदाह व्यासः-"यूपं छित्त्वा पशून हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग, नरके केन गम्यते ?॥१॥" दानं च यन्मोक्षार्थिभिदीयते तत्पात्रमन्विष्य देयं, नैवमेव, पात्रं च विषयविरक्तत्वादिगुणोपेतं श्लाध्यते. तस्यैव |संसारसागरपतज्जनरक्षणक्षमत्वात, तथा चोक्तम्-"विषयी विषयासक्तं, सधनः सधनं गृही गृहिणमेव । सारम्भः सारम्भ, न तुल्यदोषस्तु तारयति ॥ १॥ विषयी विषयविरक्तं, सधनोऽसधनं गृही गृहविमुक्तम् । सारम्भोऽनारम्भ, संचिन्त्य भवार्णवं तरति ॥२॥" एते च विषयविषपूर्णमानसाः कथं पात्रभूता भवन्ति ? इत्याहतप्रत्याहत्या यावदसौ मध्येसमं निरुत्तरीकृतस्तावत्साधुजनस्योपरि महान्तं प्रद्वेषं गतः, ततो रात्रावाकृष्टखङ्गः समागतो मुनि, हननार्थ, स्तम्भितो देवतया, प्रभाते च तदाश्चर्यमालोक्य राजा लोकश्च मुनिसमीपसमाकर्णितधर्माधर्मफलः समपशान्तोऽङीकतवान जिनधर्म, नमचिस्त तथाऽपमानितो विलक्षीभूतो गतो हस्तिनागपुरं, महापद्मस्य मन्त्री 51ne जातः, तस्य च तदा सिंहबलनामा दुष्टसामन्तो विषमदुर्गबलेन देशमुपद्रवति, ततो महापद्मन पृष्टो नमुचिः, Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy