SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ॥२५७॥ भीनववहः । एवंविधार्थवैदग्ध्यं, ब्राह्मणीनां क्व वा भवेत् ?॥९२॥एवमाभाषितोवाच, साऽसूयागतमानसा । जाने तवापि पाण्डित्यमेनं उदर्शन कवृत्ती थानक सामायिक कामयसे यदि ॥ ९३ ॥ साऽब्रवीन्निजबुद्धयाऽहं, कामयिष्ये न चेदमुम् । मरिष्यामि तदाऽवश्यं, प्रतिज्ञातमिदं मया । IN९४ ॥आकारिता ततो धात्री, स्वावासगतयाऽनया। पण्डिताख्या तदने च, स्वाभिप्रायः प्रकाशितः ॥९५॥तयाऽभाणि । त्वया पुत्रि! न सुन्दरमिदं कृतम्। अविज्ञायैव यत्तत्त्वं, प्रतिज्ञा महती कृता॥१६॥स महात्मा यतो वत्से!, मन्यते परयोषितम् । मातरं वा स्वसारं वा, तन्मुञ्चेमं कदाग्रहम् ॥९७ ॥ गृहीत्वा सा ततो रज्जं, बभाण कुरु पाशकम् । प्राणैः समं त्यजाम्येनमम्ब! येन कदाग्रहम् ॥ ९८ ॥ ततो ज्ञात्वाऽतिनिर्बन्धं, सैतस्या अनिवर्त्तकम् । बभाषे पुत्रि ! यद्येवं, पूरयामि तवेहितम् ॥ ९९ ॥ केवलं कतिचिद्वत्से !, दिनानि प्रतिपालय । यावदेति जनानन्दः, कौमुदीपरमोत्सवः ॥ १०० ॥ एवमाश्वासिता धाच्या गणयन्ती दिनान्यसौ । विवक्षितावधेराकष्टेनातिष्ठदुन्मनाः ॥१॥ अथ , क्रमेण संप्राप्ते, कौमुदीदिवसे मुदा । पटहं दापयामास, प्रातरेव महीपतिः ॥ २ ॥ यथा सान्तःपुरो राजा, क्रीडो द्यानं गमिष्यति । ततः समस्तलोकेन, तत्रागम्यं निजश्रिया ॥३॥ यस्तु कार्यान्तरासक्तोऽवज्ञायाज्ञां महीपतेः। लवयिष्यति दण्ड्योऽसौ, दण्डेन महता किल ॥ ४ ॥ ततः सुदर्शनः श्रुत्वा, चिन्तयामास चेतसि । चतुर्मासक Jain Education International For Private Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy