________________
प्रायेण संस्थापयति, दाहे वा शरीरं सिञ्चति, ब्रह्मचर्ये त्वैहलौकिकान् पारलौकिकान् वा भोगान् प्रार्थयते, शब्दादीन् वाऽभिलषति, ब्रह्मचर्यपौषधः कदा पूर्णो भविष्यति, त्याजिता ब्रह्मचर्येणेति वा चिन्तयति, अव्यापारे । सावधानि व्यापारयति, कृतमकृतं वा चिन्तयतीत्येवं पञ्चातिचारविशुद्धोऽयमनुपालनीय इति गाथाभावार्थः॥ भङ्गद्वारमितोऽभिधीयते
उवसग्गपरीसहदारुणेहिं कम्मोदएहिं नासेजा।
रयणं व पोसहं खलु अइक्कमाईहिं दोसेहिं ॥ ११८ ॥ उपसर्गाश्च-दिव्यादयः षोडश परीषहाश्व-क्षुदादयो द्वाविंशतिरुपसर्गपरीषहास्तैर्दारुणाः-रौद्रा ये ते उपसर्गपरीषदारुणास्तैरुपसर्गपरीषहदारुणैः, कैरेतैरिति चेदाह- अतिक्रमादिभिर्दोषैः ' अतिक्रमः आदिरेषां व्यतिक्रमाति
चारानाचाराणां ते तथा तैषैिः-दूषणैः, इह चोपसर्गपरीषहेषु सत्सु येऽतिक्रमादयो भवन्ति ते तदारुणाः, तैः किमित्याह10' नाशयेत् ' भ्रंशयेत् पौषधं ' खलुः ' अवधारणे, नाशयेदेवेत्यत्र योज्यः, न केवलमुपसर्गपरीषहदारुणैः, कर्मोdदयैर्वा-ज्ञानावरणाद्युदयरूपैर्वाऽतिक्रमादिभिः, वाशब्दोऽत्राध्याहार्यः, अतिक्रमादिस्वरूपं चाधाकर्माङ्गीकृत्येदृशमा
Jain Education in
For Private & Personel Use Only
rww.jainelibrary.org