________________
नव. बृह. १ प्राणाति०
॥ ९० ॥
Jain Education
भणिओ विउव्वइ य ॥ ३० ॥ दो करिवररूवाई, सक्केणवि जाणिऊण से भावं । दो रुवाई काउं पुढो २ तेसु | आरूढो ३१ ॥ एवं च जत्तियाई करेइ सो तत्तियाई सक्कोऽवि । रुवाई विउव्वेडं, आरोहइ तेसु सव्त्रेसुं ॥ ३२ ॥ तप्पसरभंजणत्थं च किंचि रोसागएण सक्केणं । वज्जेण हओ पच्छा ठिओ य साहावियगईए ॥ ३३ ॥ एवं च- सम्मत्तभावणाए कत्तियसिट्ठिस्स साहियं चरियं । सुयएविपसाएणं होउ सुणंतो थिरो धम्मे ॥ ३४ ॥ व्याख्यातं सम्यक्त्व भावनाद्वारे, तद्वयाख्यानाच्च समाप्तं नवधाऽपि द्वितीयं मूलद्वारं सम्यक्त्वं एतच्च चित्रशुद्धौ भित्तिशुद्धिवत्प्रासादस्थिरत्वे गर्त्ता पूरकबन्धवताङ्गीकारे मूलकारणम्, एतदन्तरेण तदभावात् तथा चोक्तम्- " मूलं द्वारं प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्त्तितम् ॥ १ ॥ " अतस्तदनन्तरोद्दिष्टस्य व्रतानीत्यस्य तृतीया - रस्यावसरः, एतच्च सामान्योद्दिष्टमपि श्राद्धानामनुग्रहार्थं वक्ष्य' इति सम्बन्धाऽन्यथानुपपत्तेः श्रावकव्रतविषयं श्रावकत्रतानि पञ्चाणुत्रतत्रिगुणत्रतचतुः शिक्षात्रतभेदभिन्नत्वाद्वादश, एतानि च मलोत्तरगुणरूपाणि सर्वाण्यपि क्रमेणाभिधातुं प्रथमं प्रथमाणुव्रतमेव नवभिर्द्वारैर्यादृशादिभिर्विवरीषुः प्रथमद्वारं तावदाहदुनिया तेयाला पाणइवाए पमाउ अट्ठविहो । पाणा चउराईया परिणामेऽदुत्तरस्यं च ॥ २१ ॥
?
For Private & Personal Use Only
यादृशद्वारं गा. २१
॥ ९० ॥
B/ww.jainelibrary.org