________________
मरणभेदाः
श्रीनव०बृह- न्धनेन नभसि लम्बमानस्य मरणं तद्बहायसमरणं, 'गडपट्ठमरणं च ' ति यदुत्पतन्निपतद्गृध्रादिपतत्रिसंकुलायां
वृत्तौ संलखनायां प्रचुरतरकरंकसंकीर्णश्मशानभूमौ निपत्य गृध्रादितुण्डखण्ड्यमानस्य कस्यचिन्मरणं तगृध्रपृष्ठमरणं, ' मरणं । ॥३१८॥
भत्तपरिणत्ति भक्तपरिज्ञा-त्रिचतुर्विधाहारत्यागो, मरणशब्दस्याग्रे पाठात् तया मरणं भक्तपरिज्ञामरणं, |एतच्च नियमात्स्वतः परतश्व प्रतिकर्मसमन्वितमार्यिकादीनामपि साधारणं-"सव्वाविय अज्जाओ सम्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ॥१॥" इत्यत्र प्रत्याख्यानशब्देन भक्तपरिज्ञाया एवोक्तत्वात् , 'इङ्गिणि' ति इङ्गिनीमरणं यदिङ्गितप्रदेशे चतुर्विधाहारवर्जनेनान्यनिरपेक्षमात्मनैवोहर्चनादि कुर्वतो विशिष्टतरधृतिसंपन्नस्य मरणं, 'पाओगमणं वत्ति पाओगति पदैक
देशे पदसमुदायोपचारात् पादपस्य-तरोः उपगमनं-समीपगमनं निश्चेष्टताधर्मेण यत्र तत्पादपोपगमनं तच्च तन्मHरणं च पादपोपगमनमरणं, प्रथमसंहननवर्त्तिनो निष्प्रतिकर्मणो विशिष्टतमधृत्यध्यासितस्य निमेषादिचेष्टाविकल
तया स्वयं तरोरिव पतितस्य यन्मरणं तत्पादपोपगमनमरणं, इदं च द्वेधा-निस्सार्यनिस्सारिभेदात, 'ज्ञात्वा । अबबध्य 'तत्र' तेषु मध्ये ' अन्तिमाति । अन्त्यानि मरणानि 'कर्त्तव्यानि ' विधेयानि, कर्त्तव्यशब्दो गाथापर्यन्त
|॥३१०
Jain Educaton Inter
For Private & Personel Use Only
W
w.jainelibrary.org