________________
श्रीनवपदहभोगोप
भोग०
● २१४ ॥
Jain Education In
अथवाऽवगच्छामि तावदेतस्याभिलषितनिश्चयमिति संप्रधार्य भूयोऽप्युवाच इयं कस्य गृहे त्वया परिणतिं ?, स आह-नागदत्तस्य यतस्तत्पुत्रिकैव नागिला मयोदूढा, तत्कथ्यतां तद्गृहकुशलवार्त्ताऽपि तयोदितं - कुशलं तत्र, तेना| भाणि- किं पटी नागिला शरीरेण करोति च ( कथां ) कदाचिन्मदागमनादिसंबद्धां ?, नागिलया न्यगादि-यदैव भवान् प्रव्रजितस्तत्प्रभृत्येव सा साध्वीसमीपं यातुमारब्धा, तत्र च शुश्राव धर्मं प्रतिपेदेऽणुत्रतादीनि चक्रे यावज्जीविकीमब्रह्मनिवृत्तिं सम्प्रति प्रवित्रजिषुः सा तिष्ठति त्वया च प्रतिपालितं प्रभृतकालं श्रामण्यं तप्तमनेकप्रकारं तपः तदि - दानीमेकान्ताभ्रुवस्य निःसारस्यास्य जीवलोकस्य कारणेनैतेषां च मुखमात्ररसिक किंपाकफल तुल्यविपाकपरिणतीनामितरजनबहुमतानां विवेकिलोकतिरस्कृतानां विषयाणां निमित्तं भवशतसहस्र दुर्लभमेकान्तिकात्यन्तिकसकलसुखसन्दोहदायिजिनोपदिष्टविशिष्ट सर्वविरतिरत्नमनर्घ्यमुपहत्य विचित्र मोहप्रकृतिप्रकटतरतरुनि करनिरुद्धसद्विवेकचक्षुःप्रसरे प्रसरदनवरत जरामरणरोगशोकाद्यातङ्कदर्पितक्रूरश्वापदप्रचुरे प्रचुरतरखललोकप्रयुक्तदुर्वाक्य तीक्ष्णकण्टकाकुले कुलकोटिजन्मपरम्पराऽतिगुपिलवीरुधदुःखसञ्चारे संसारमहाकान्तारे नात्मा पातयितव्यः, किञ्च - |चिन्तितमात्रैरपि यैर्नर के निपतन्ति देहिनः सद्यः । कस्तेषु रतिं कुरुते विपाककटुकेषु विषयेषु ? ॥ १ ॥ येषां
For Private & Personal Use Only
नागिलोक्तिम
॥। २१४ ॥
www.jainelibrary.org