________________
माणी पउमनाहगिहे ॥ ७४ ॥ तो अट्टमेण तवसा सुट्ठियदेवं वसीकरेऊणं । पंडवरहेहिं पंचहिं सह पत्तो तत्थ ।। रहचडिओ ॥ ७५ ॥ चंपगनामुज्जाणे ठविऊण रहे य दारुगं दूयं । पेसेइ तस्स पासं गओ य सो भणइ अविसंकं । ॥७६ ॥ एत्थागओ महप्पा कण्हो लवणोयहिं समुत्तरिउं । तो अप्पसु दुवयसुयं, होसु व अह जुज्झसज्जोत्ति ॥७७॥ सो भणइ न जाणेऽहं कण्हो धवलो व कोऽवि इह पत्तो । अत्तवहट्टाए दुयं तरिऊणं लवणजलनाहं॥ ७८॥ तप्पुरओ ता गंतुं पभणसु जह आगओ तहा वच्च । मा होसु पयंगो पउमनाहकोवग्गिजालाए ॥ ७९ ॥ तेगवि कण्हस्स इमं सिटुं तो दारुणं महाजुझं । जायं पढमं सह पंडवेहिं तो हारिए तेहिं ॥ ८० ॥ पत्तो रहेण विण्हू संगरभमाएं पूरए संखं । सहेण तस्स टलियं किंपि बलं पउमनाहस्स ॥ ८१॥ तो आरोवइ चावं टंकारेणं इमरस संखुहियं । सेसंपि बलं भग्गं तो नट्ठो पउमनाहोऽवि ॥ ८२॥ पविसित्तु अवरकंकं धणकणजवसिंधणाइसंपुण्णं । रोहगसज्ज नाउं ठिओ इओ वासुदेवोऽवि ॥ ८३ ॥ तो नारसिंहरूवं काऊणं पायदइरसरेणं । पाडेइ अवरकंकं सगोउरट्टालपायारं ॥ ८४॥ तो भयभीओ सरणं समागओ दोवईए पउमनियो । तीयवि भणियं । सरणं उवेहि तं इत्थिरूवेणं ॥ ८५ ॥ मं पुरओ काऊणं हरिस्स तं चिय करेइ सो तत्थो । गहिऊण दोवई अह।
Jan Education
et
For Private
Personal Use Only