________________
जातायां षष्ठाष्टमदशमहादशाईमासमासक्षपणादिविचित्रतपाकर्मादिभिरात्मानं भावयन्तौ ग्रामानुग्रामेण विहरन्तौ । कदाचित्प्राप्ती हस्तिनागपुरं, स्थितौ तबहिर्वर्त्तिन्युद्याने, अपरेयुर्मासक्षपणावसाने पारणकनिमित्तं संभूतिसाधुः । प्रविष्टो नगर, उज्झितधर्मिकां भिक्षामभिलषन्नीर्यासमितो गृहे २ पर्यटितुमारेभे, भवितव्यतानियोगेन । ददृशे निजगहाद्विनिर्गतेन नामान्तरे गन्तुमिच्छुना तेन मन्त्रिणा, प्रथममेवास्यामङ्गलभूतं । मुखमवलोकितमित्युपजातकोपेन ताडितो गाढकशाप्रहारैः, निकटमागतेन प्रत्यभिज्ञातश्च स एष मातङ्गन्दारको । यस्तदा मया पाठितः तद्यावदेष मां न प्रत्यभिजानाति तावद्विनाशयाम्येनं, अन्यथा राज्ञस्तदन्यलोकानां चैष प्रकटीकरिष्यति मच्चरितमिति चिन्तयता यष्टिमुष्टयादिघातैर्बहुतरं कदीमानो विकृष्टतपश्चरणक्षीणबलतया वेपमानकाय यष्टिः पतितो धरणीतले, अहह ! निरपराधस्यास्य मुनेः किमेतदारब्धमेतेनेति ब्रुवाणो मिलितस्तत्रानेको लोकः, तन्मध्ये च केनचिदुक्तं-यद्यस्य साधोस्तपःसामर्थ्य किञ्चिदभविष्यत्तदैष मन्त्री खिलीकुर्वस्तत्क्षणादेव किं न । विनाशमवाप्स्यत् ?, तदेवंविधशक्तिविकलो निरर्थक एवैतस्य दुष्करस्तपःक्लेश इति, एतदाकर्ण्य स महामुनिः । कोपमुपगतस्तद्विनाशनाय मोक्तुमारब्धस्तेजोलेश्यां, ततः कृष्णाभ्रपटलैरिव बहलधूमोत्पीलैर्निरुघलोकलोचनप्रसरो
For Private Personal Use Only
Jain Education Interational
allwww.jainelibrary.org